A 193-6 Śoṣavīrasādhana
Manuscript culture infobox
Filmed in: A 193/6
Title: Śoṣavīrasādhana
Dimensions: 26.5 x 10.5 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/147
Remarks:
Reel No. A 193-6
Inventory No. 68088
Title Śoṣāvīrasādhana
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p.150b, no. 5601
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 26.5 x 10.5 cm
Folios 7
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śo.vī. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 1/147
Manuscript Features
Available fols. 1v, 4r, 4v, 7r, 7v–11v
Excerpts
Beginning
śrīgaṇeśaya namaḥ || ||
śrīgurūbhyo namaḥ ||
atha śoṣāvīrasādhanam ||
hādis turīyaḥ svaravān praṇavādiḥ saviṃdukaḥ (!) ||
[[oṃ sīṃ]] maṃtro sya yaj japād deva toṣam āyāti durjjayaḥ ||
ṣaṭdīrghabhājā hādye[[na]] sa caṃdreṇāṃgakalpanā ||
śrīśoṣavīramaṃtrasya ṛṣir aurbaḥ prajāpatiḥ ||
gāyatrīchaṃda ukto sya śoṣaḥ syād devatā manoḥ || (fol. 1v1–4)
End
sādhakeṃdraṃ dṛḍhaṃ jñātvā āyāti sādhakālaye ||
sādhakendro pi tāṃ dṛṣṭvā dadyād arghyādikaṃ tataḥ ||
tataḥ sa parivāreṇa bhāryā syāt kāmabhojanaiḥ ||
vastrabhūṣādikaṃ tyatkā(!) jā(!)ti sā nijamaṃdiraṃ ||
evaṃ bhāryā bhaven nityaṃ sādhakājñānarūpaaḥ ||
vahne(!) bhāryā (!) parityajya bhaje(!) tāṃ ca vicakṣaṇaḥ || 2 || (fol. 11v4–4)
Sub-colophon
iti naṃdyāvarte madhumatī vidhiḥ || (fol. 8r2)
Microfilm Details
Reel No. A 193/6
Date of Filming 05-11-1971
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 25-06-2008