A 193-6 Śoṣavīrasādhana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 193/6
Title: Śoṣavīrasādhana
Dimensions: 26.5 x 10.5 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/147
Remarks:

Reel No. A 193-6

Inventory No. 68088

Title Śoṣāvīrasādhana

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p.150b, no. 5601

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 26.5 x 10.5 cm

Folios 7

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śo.vī. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/147

Manuscript Features

Available fols. 1v, 4r, 4v, 7r, 7v–11v

Excerpts

Beginning

śrīgaṇeśaya namaḥ ||    ||

śrīgurūbhyo namaḥ ||

atha śoṣāvīrasādhanam ||

hādis turīyaḥ svaravān praṇavādiḥ saviṃdukaḥ (!) ||

[[oṃ sīṃ]] maṃtro sya yaj japād deva toṣam āyāti durjjayaḥ || 

ṣaṭdīrghabhājā hādye[[na]] sa caṃdreṇāṃgakalpanā ||

śrīśoṣavīramaṃtrasya ṛṣir aurbaḥ prajāpatiḥ ||

gāyatrīchaṃda ukto sya śoṣaḥ syād devatā manoḥ || (fol. 1v1–4)

End

sādhakeṃdraṃ dṛḍhaṃ jñātvā āyāti sādhakālaye ||

sādhakendro pi tāṃ dṛṣṭvā dadyād arghyādikaṃ tataḥ ||

tataḥ sa parivāreṇa bhāryā syāt kāmabhojanaiḥ ||

vastrabhūṣādikaṃ tyatkā(!) jā(!)ti sā nijamaṃdiraṃ ||

evaṃ bhāryā bhaven nityaṃ sādhakājñānarūpaaḥ ||

vahne(!) bhāryā (!) parityajya bhaje(!) tāṃ ca vicakṣaṇaḥ || 2 || (fol. 11v4–4)

Sub-colophon

iti naṃdyāvarte madhumatī vidhiḥ || (fol. 8r2)

Microfilm Details

Reel No. A 193/6

Date of Filming 05-11-1971

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-06-2008