A 196-10 to A 197-1 Śivatāṇḍavatantra with ṭīkā
Manuscript culture infobox
Filmed in: A 196/10
Title: Śivatāṇḍavatantra
Dimensions: 26 x 12.5 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/341
Remarks: w ṭīkā; A 1254/3
Reel No. A 196-10 to A 197-1
Inventory No. 66958
Title Śivatāṇḍavaṭīkā
Remarks
Author Nīlakaṇṭha
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 148a, no. 5507
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 26.0 x 12.5 cm
Binding Hole
Folios 66
Lines per Folio 10
Foliation
Date of Copying ŚS 1711
King Anūpasiṃha
Donor Anūpasiṃha
Place of Deposit NAK
Accession No. 1/341
Manuscript Features
Root text appears middle of the folio and the commentary above and below.
Excerpts
Beginning of the root text
śrīgaṇeśāya namaḥ |
śrīdakṣiṇāmūrttir uvāca ||
atha deveśi vakṣāmi paramādbhutakāraṇaṃ ||
yan na kasyacid ākhyātaṃ tat te vakṣyāmi sāṃprataṃ || 1 ||
śṛṇuṣv ekamanā kāṃte mattamāṭaṃgagāmini ||
navyavastuparijñānaṃ pṛthak pṛthak yathā tayā(!) || 2 || (fol. 9v4–6)
Beginning of the commentary
|| śrīgaṇeśāya namaḥ ||
śrīsarasvatyai namaḥ ||
śrīdakṣiṇāmūrttaye namaḥ ||
śrīdakṣiṇāmūrttigurūṃ praṇamya
tad īritaśrīśivatāṃḍavasthāṃ ||
yaṃtrāvalīm aṃkamayīṃ punas tāṃ
vyākurmahe sajjanaraṃjanāya || 1 || (fol. 1v1–2)
End of the root text
dhārayen mastake bhadre mama tulyo hi jāyate ||
karttā harttā svayaṃ pātā jāyate mānavottamaḥ || 65 ||
idaṃ yaṃtraṃ yaṃtrarājām idaṃ tubhyaṃ mayoditaṃ ||
gopanīyaṃ prayatnena svasvayonir iva pārvati || 66 ||
iti yaṃtrarājābhidaśīvasāmyapradaṃ yaṃtraṃ || 55 || (fol. 66v4–7)
End of the commentary
dṛk pūrṇāṣṭhisame ṭākendrasamaye māsy āśvine viṣṇume (!) ṭīkaiṣā paripūrṇatām upagatā karṇātyajaprītaye ||
ṣaṭtaṃtrīhṛdayapāraviṃdaravinā divyārtharatnākaranaiśyaṃ bho nidhimadareṇa (!) vihitā śrīnīlakaṃṭhe nayā || 20 || (fol. 66r8–10)
Sub-colophon of the root text
iti śrīmatsamastasāmantacūḍāmaṇimarīcimañjarīsamarcitapādapīṭhopāṃta(!)bhūminā śrīmahārājādhirājakarṇamahāśayasūnunā śrīmadrūpāsaṃ(!)hena preritasya padavākyapramānamaryādādhuraṃdharacaturthara(!)vaṃśāvataṃśagoviṃdasūrisūnor nīlakaṃṭhasya kṛtau śrīśivatāṃḍavayāṃkayaṃtravyākhyāne rūpārāmasajñe upā(!)dghātaḥ samāptaḥ || śubham astu || (fol. 9r2–5)
Colophon of the root text
iti śrīdakṣiṇāmūrttipāratīsaṃvāde sarvataṃtrottame nagendraprayāṇe śrīśīvatāṃḍavaṣoḍaśakoṣṭalekhanaprakārakathanaṃ nāma caturdaśaḥ paṭalaḥ samāptaḥ || 3 || śubham || (fol. 66v7–8)
Colophon of the commentary
iti śrīsamastasāmaṃtacūḍāmaṇīmarīcamaṃjarīsamarppitapādapīṭhopātemūbhinā śrīmahārājādhirājakarṇamahāśayasūnunā śrīmadanusiṃhena preritapadavākyapramāṇamaryādādhuraṃdharacaturdharavaṃśāvataṃsagoviṃdasūrisūno nīlakaṃṭhasya kṛto śrīśīvaāṃḍavīyāṃkayaṃtravyākhyāne ʼnūpārāmasaṃjñe ṣoḍaśakoṣṭhalekhanaprakārakathanaṃ nāma caturddaśaḥ paṭalaḥ samāpto (!) yaṃ ṭīkā śubhaṃ || śrīdakṣiṇāmūrttaye prītir astu || (fol. 66r10, v1–2, 9–10)
Microfilm Details
Reel No. A 196/10 to A 197/1
Date of Filming 07-11-1971
Exposures 27 + 50 = 77
Used Copy Kathmandu
Type of Film positive
Remarks A 196/10 = foll. 1–27r; A 197/1 = foll. 20v–66v
Catalogued by MS
Date 13-06-2008