A 198-11 A 199-1 Manoramā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 198/11
Title: Ṣoḍaśanityātantra
Dimensions: 28 x 12 cm x 234 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4856
Remarks:

Reel No. A 198-11

Title Manoramā

Remarks commentary on Ṣoḍaśanityātantra, aka Tantrarājatantra, Kādimatatantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 12.0 cm

Binding Hole

Folios 234

Lines per Folio 10

Foliation figures in the upper left and lower right margins of the verso; syllables taṃtra in the left and rāma in the right

Place of Deposite NAK

Accession No. 5-4856

Manuscript Features

The beginning and the end of the manuscript are missing, and with them chapters 1-10, 36 and parts of 11 and 35. The available folios are 71-304.

Excerpts

Beginning

tvāl lalitād ity arthaḥ amunāḥ(!) asmin taṃtre pūrvāparaproktārthāṃgīkāreṇa kāmyahomaṃ viśeṣapūjāphalaṃ copadiśati | tatra saṃskṛte 'nale homārthaṃ vidhānapratiṣṭhite sikthakaṃ | annapiṃḍaṃ sisataṃ(!) śarkarāsahitaṃ | tathā | pratipaddhomavat | viśeṣeṇa vahnivāsimā(!) asādhāraṇatithitvāt | prāgvat | pratipaddhomavat | tasyāṃ paṃcamyāṃ sitaiḥ puṣpaiḥ puṣpair iti śeṣaḥ | tāni sarvāṇi sarvadā | ghṛtahomād avāpnoti | ghṛtahomāt sarvāṇīṣṭānivastūni avāpnotīty anvayaḥ vratī bhavet | svasaṃkalpasahitaḥ | pratipadityādibhir ācared ity aṃtaiḥ paṃcabhiḥ ślokaiḥ paṃcadaśānāṃ nityānāṃ yathākramaṃ paṃcadaśatithimayatvaṃ tattattithiṣu tattadvidyāprāptiṃ bhajanaviśeṣaṃ copadiśati | tatra | ekaikavigrahāḥ | ekaikatithirūpāḥ vratasaṃkalpaḥ prāgvat | yattithau yāsu tithiṣv ity arthaḥ akhilaṃ prayogādiḥ vidyāprāptividhim ityādibhiḥ samīritam ity aṃtair aṣṭādaśabhiḥ ślokair asmiṃs taṃtre sarvāsāṃ vidyānāṃ sādhāraṇaṃ vidyāprāptiprakāṃra(!)praśra(!)pūrvam upadiśati | tatra yena vidhinā proktam asamopetam aṣṭatriṃśatkalārcanādi prāgvat | nityakrameṇa | madhyam ity atra īśānadig ucyate , taiḥ paṃcabhiḥ ślokaiḥ tāsām ityādinā ślokena paṃcadaśānāṃ nityānāṃ naimittikakāmyavidhānam upadiśati | (fol. 71r1-72v1)

Sub-Colophons

śrī || iti ṣoḍaśanityātaṃtreṣu śrīkādimatākhyasya paripūrṇasya paripūrṇasya taṃtrasya prapaṃcasārasiṃharājaprakāśābhidhānena subhagānaṃdanāthana(!) viracitāyāṃ manoramākhyāyāṃ vyākhyāyāṃ nityānityāvidyāvidhānaprakāśanaparaṃ ṣoḍaśaṃ paṭalaṃ paripūrṇaṃ parāmṛṣṭam | graṃthasaṃkhyā | ṣaḍviṃśatiś ca paṃtrāṇi(!) vyākhyāgraṃthāḥ śatadvayāt paṃcāśītiḥ sārddhapādāḥ ṣoḍaśe paṭale smṛtāḥ | (fol. 103r3-7)

End

taiḥ aṃkaiḥ bhedayojane vyākulīkaraṇasamyakkāraṇe(!) | etad uktaṃ bhavati | abhīṣṭabhīṣṭa(!)vṛttaślokasya pādākṣarapādākṣarasaṃkhyānuguṇam ekadvitryādyaṃkāśa(!) paṃktirūpeṇa vilikhya teṣu ddhau(!) dvādy(!) aṃkau parasparasarvam aṃkaṃ bhinnakrame yathā tathā vinyasya tattātkamā(!)ṃkagarbhaṃ padyaṃ kṛtvā tena vyākulīkaraṇe samyakkaraṇaṃ ca kuryād iti | tasyodāharaṇam anubruvateti likhyate | aṃnuṣṭubhaḥ(!) pādākṣarāṇy aṣṭau tatsaṃkhyāṃkāḥ paṃktirūpeṇa likhitā 12345678 teṣv aṃkeṣu prathamāṣṭamau dvitīyacaturtho(!) tṛtīyaṣaṣṭau paṃcamasaptamau ca parasparaṃ vyatyasya jātīḥ(!) kramāṅkāḥ paṃktirūpeṇa likhitāḥ kaṭapayādikrameṇa tattatkramāṃkagarbhaślokaiḥ

devī taṃtrārthagābhī(!) yas tatpadāṃmbuja(!)śekharaḥ |
taṃtre smin vyākulānyalokān(!) vācayen naiva kevalaḥ

iti | ślokenetyādinā ślokena tasya ślokasya saṃpradāyabalānubhāvāt sarvachaṃdassu vṛtteṣu icchānurūpān arthān tatta(!)ślokā(n saṃ)darbhavyākulīkaraṇaparamārthān karttuṃ deśikānāṃ sāmarthyam upadiśatiḥ(!) | tatraḥ(!) anena | anyonyavyatyāsabhedakrameṇa | anaṃtān | ślok[[ā]]n | vyākulīkaraṇā(!)kramabhedagarbhān iti yāvat , abhīṣṭārthān nihnavāya | vyākulīkaraṇakramanihnavārtham arthāmtaradyot (fol. 304v1-10)

Colophon

Microfilm Details

Reel No. A 198/11-199/1

Date of Filming 08-11-1971

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 03-07-2008