A 203-10 Sāyujyasopāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 203/10
Title: Sāyujyasopāna
Dimensions: 33 x 16 cm x 158 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/2570
Remarks:


Reel No. A 203/10

Inventory No. 64328

Title Sāyujyasopāna

Remarks

Author Śivaratna

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete?

Size 33.0 x 16.0 cm

Binding Hole(s)

Folios 158

Lines per Page 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sā. so. and in the lower right-hand margin under the word guruḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2570

Manuscript Features

The text does not contain the colophon at the end. So we can not say that if it is complete or not. However the text ends with the attributes of Guru (Teacher). So we assume that the text is incomplete. The author of the text explains details of his family in the beginning of the text. He explains his grandfather, father, his younger brothers and residence etc. He further explains his name and the name of his work as well. He mentions references of many texts which were observed by him before composing this text. Finally, the details given in the beginning of the text is much informative.

The first folio was poorly microfilmed so it has been retaken immediately after.

Fols. 13v–14r, 24v–25r and 27v–28r are out of focus.

There are two exposures of fols. 14v–15r, 26v–27r, 41v–42r, 45v–46r, 54v–55r, 63v–64r, 72v–73r, 149v–150r and 151v–152r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


pūrṇabrahmaikarūpaṃ sakalakalimaladhvaṃsinaṃ kālakālaṃ |

kālātītaṃ nirīhaṃ guṇagaṇarahitaṃ nirmmalaṃ nirvikāraṃ ||

nirlepaṃ nirvikalpaṃ jvaladanalaśikhādīpyamānaṃ hṛdisthaṃ ||

vande vaiśvaikavandyaṃ viṣayaviṣaharaṃ saccidānandakandaṃ || 1 ||


bhāradvājakulāmbudhau bidhur iva śrīkṛṣṇadāsākhyayā

khyāto dharmamatiḥ satī patigatir nepālamaṃtryagraṇīḥ ||

kāśyāṃ siddhivināyakasya nikaṭe yatsthāpito rājato

śaṃbhus tasya suto ʼbhavad bahuyaśāḥ śrīcakrarājābhidhaḥ || 2 ||


catvāras tasya sutāḥ

kaśyāṃ jātā guṇagaṇaiḥ pūrṇāḥ |

śivamaṇijayahari-

pūrvaiḥ śabdaiḥ khyātāratnānugaiḥ kramaśaḥ || 3 ||


teṣāṃ jyaviṣṭhaḥ śivaratnanāmā

śivaikaniṣṭhaḥ śivaśobhidhāmā ||

nepālabhūpālakṛpālayo ʼpi

krauṃcāricaryānugato ʼsmi nityaṃ || 4 ||


uddhṛtyaṃ sāraṃ nigamāgamānāṃ

vedāntapātaṃ jalasāṃkhyakānāṃ |

sāyujyasopānam ahaṃ prakurve

granthaṃ sugamyaṃ bhavatāraṇāya || 5 ||


asārasaṃsāragater viraktāḥ

sāyujyasopānapathena santaḥ ||

ātmānam ānandaghnasvarūpaṃ

gacchantu śīghraṃ hy apunarbhavāya || 6 ||


brahmādidevā api no labhante

yogasya pāraṃ bhuvi ke manuṣyāḥ ||

tadgranthakartāham avaśyam eva

dorbhyāṃ titīrṣur jalarāśim asmi || 7 ||


vakṣye ʼtha granthānāmāni yān vilokya vinirmitaṃ ||

rudrayāmalataṃtraṃ ca jayadrathākhyayāmalaṃ || 8 || (fol. 1v1–2r4)


End

avicchinna⟨ṃ⟩[ḥ] sadānando ʼnugraho gurur ucyate ||

yo †vilaghyāśramātvarṇām† ātmany eva sthiaḥ sadā ||


so ʼtivarṇāśramī yogī sa guruḥ kathitaḥ priye ||

sadā saṃvetti yajanaṃ parānandasamudbhavaṃ ||


tattvaṃ ca viditaṃ yena sa guruḥ kathitaḥ priye ||

bhūtabhavyau maṃtrataṃtrau śokaṃ śaivaṃ ca vetti yaḥ


vedhaḥ syāt saḍvidho devi sa hi vedhakaro guruḥ || || (fol. 158r3–6)


Colophon

There is no colophon.

Microfilm Details

Reel No. A 203/10

Date of Filming 10-11-1971

Exposures 170

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 22-06-2012

Bibliography