A 203-12 Saubhāgyataraṅgiṇī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 203/12
Title: Saubhāgyataraṅgiṇī
Dimensions: 40 x 9 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/1453
Remarks: b Mukunda, caturthī laharī; A 1280/8

Reel No. A 203/12

Inventory No. 64180

Title Saubhāgyataraṅgiṇῑ

Remarks

Author Mukunda

Subject Śākta Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 40.0 x.9 0 cm

Binding Hole(s)

Folios 31

Lines per Page 8

Foliation figures in the middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1453

Manuscript Features

Fols 17v–18r are microfilmed twice

A scattered folio appears after the colophon of the text beginning with:

asaṃvṛtāni cāṇḍālādispṛṣṭādīni kalpataruḥ pravantīti vyutpatyā(savito) nadagarbbhādayo vivakṣitā ity apunaruktiḥ | anye tu na dhātor achi…

Excerpts

Beginning

❖ oṁ namaḥ śrītripurasundaryyai ||


praṇamya cinmayīṃ śaktiṃ śrīmattripurasundarīṃ |

toṣāya tanute tasyāḥ śrīsaubhāgyataraṅgiṇīṃ ||


iha khalu sarveṣāṃ jantūnāṃ sukhaṃ me bhūyāt duḥkhaṃ me mābhūd iti sukhopāditsāduḥkhajihāse bhavataḥ ātyantikaduḥkhanivṛttisukhāvāptī ca brahmajñānam antareṇa na bhavataḥ brahma veda brahmaiva bhavati

kṣīyante cāsya karmmāṇi tasmin dṛṣṭe [[pa]]rāvare ānandaṃ brahmaṇo vidvān na bibheti kutaścana abhayaṃ vai janaka prāpto[ʼ]si (fol. 1v1–3)


End

tataḥ khecarīmudrayā devī ātmani kṣamasveti yojayet ||

tataś ca nirmmālyam āghrāya tripuravāsikāyai namaḥ | ity aiśānyāṃ kṣipet, tato bhagavatīprasādaṃ tadbhaktebhyo dattvā svayam api prāśnīyāt iti || || (fol. 31v1–2)


Colophon

iti śrīmukundaviracitāyāṃ śrīsaubhāgyataraṅgiṇyāṃ caturthalaharī || || || (fol. 31v2)

Microfilm Details

Reel No. A 203/12

Date of Filming 10-11-1971

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 25-06-2012

Bibliography