A 203-14 Saurasaṃhitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 203/14
Title: Saurasaṃhitā
Dimensions: 31 x 13 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4952
Remarks:


Reel No. A 203/14

Inventory No. 64282

Title Saurasaṃhitā

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 13.0 cm

Binding Hole(s)

Folios 23 (Saurasaṃhitā) + 5 (incomplete unknown Tantra-text)

Lines per Page 9

Foliation Saurasaṃhitā: figures on the verso: in the upper left-hand margin under the abbreviation sau. saṃ. and in the lower right-hand margin under the word rāmaḥ An incomplete unknown Tantra-text: figures on the verso; in the lower right-hand margin under the word rāmaḥ and in the upper left-hand margin


Scribe Śāradāramaṇa Śarmā

Date of Copying

Place of Copying VS 1985

King Tribhuvan

Donor Rājaguru Hemarāja

Owner/Deliverer Bhāratībhavanapustakālaya

Place of Deposit NAK

Accession No. 5/4952

Manuscript Features

There are two colophons at the end of the text. The first one was written by author himself mentioning the date of composition. However the scribe did not copy it completely. The second colophon which is copied immediately after the mūla-colophon is written by the scribe where he gives more information in details, such as: the text was copied from an old Palm-leaf MS in 1985 for the library calledBhāratībhavana having an order from the Rājaguru Hemarāja Śarmā in the kingdom of Tribhuvan etc.

An incomplete, unknown, Tantra-text (seems to be a certain kavaca) consisting five folios appears after the colophon. The beginning and end of it appears as follows:

Beginning

oṁ arkāya hrīṃ saḥ namaḥ | oṁ hūṁ vyāpinībhāvanā hṛtakaṇṭhatālumadhye dhyātavya | dhyānaḥ prathamaḥ | a ā i ī u ū ṛ ṝ lṛ lṝ e ai o au aṃ aḥ | ṣoḍaśakalākarasādhana | a sūrya ā soma a puruṣa ā strī dakṣiṇahasta puruṣa vamahasta strī | (fol. 1v1–2)


End

āgnyeyādi īśānāntam | oṁ hrīṁ adharmagātrakāya namaḥ | oṁ hrīṁ ajñānagātrakāya namaḥ | oṁ hrīṁ avairāgyagātrakāya namaḥ | oṁ hrīṁ anaiśvaryāya gātrakāya namaḥ | agneya sandhānāya namaḥ | (fol. 5r4–6)

There are two exposures of fols. 7v–8r.

Excerpts

Beginning

oṁ namaḥ śivāya ||

kārtikeya uvāca ||

bhagavan devadeveśa anādiparameśvara ||

samākhyātaṃ tvayā sarvaṃ vāṅmayaṃ sacarācaram |


ādityasya sureśāna saṃśayo ʼdyāpi me mahān ||

ādau tasya namaskāram anyeṣāṃ tadanantaram ||


sarvais tu kriyate deva brūhi tat kena hetunā ||

ka eṣa deva ādityaḥ kuto jātaḥ kim ucyate || (fol. 1v1–3)


End

japen mṛtyuñjayo hy eṣa kālapāśanivāraṇaḥ ||

dviguṇaṃ mūlamantrasya eṣām atra kriyā bhavet ||


karoti sarvakarmāṇi svecchayā sādhako matiḥ ||

eṣā te kathitā skandasaṃhitātīva durlabhā ||


śiṣyān parīkṣayitvā tu dātavyā tu na cānyathā ||

śiraḥ kṛtvā dharaṇyāṃ vai hṛṣṭas tuṣṭaḥ ṣaḍānanaḥ ||


kṛtāñjalipuṭo bhūtvā devadevaṃ prasādhayet ||

tvatprasā[[dā]]t kṛtārtho ʼhaṃ kṣantavyaṃ me sureśvara || (fol. 23r1–5)


Colophon

†vāthule† kriyayā pāde saurasaṃhitāyāṃ prayojanatilakasamānidhānadvādaśamaḥ paṭalaḥ samāptaḥ || ❁ || ❁

asya granthapramāṇasya nipuna(!)m paripiṇḍitam ||

saptaśatikasaṃlekhya sauratantram idaṃ śubham iti ||

samvat ⟪‥ ‥⟫[[(69)]] āśvini kṛṣṇadivātrayodaśyāṃ || śrīnīnīśālāyāṃ nivāsinaḥ uddaipāvākasya yad atra puṇyaṃ tad bhavatu mātāpitṛpūrvaṃ ‥m eva ṣaḍgatisaṃsāraṃ gatānāṃ sarvasatvānāṃ sarvaduḥkhopaśāntaye anena likhitena puṇyena pṛthivī sarvaśasyasampatir bhavati kalikalahapraśāntaye || iti samāptilekhayutaṃ prācīnaṃ tāḍapatrapustakam avalambya 1982 vaikramavarṣe śrīnepālarājaguruhemarājavidvadvarāṇāṃ bhāratībhavanākhyapustakālayārthaṃ tadājñayā likhitam idaṃ śāradāramaṇaśarmaṇā śrī3mahārājacandrasaṃśerasācivyānuprāṇite śrī5mahārājadhirājatribhuvanavīravikramaśāhadevavijayarājye kāṣṭhamaṇḍaparājadhānyām || (fol. 23r5–23v3)

Microfilm Details

Reel No. A 203/14

Date of Filming 10-11-1971

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 26-06-2012

Bibliography [[Category:Catalogued manuscrip