A 203-15 Samayācāratantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 203/15
Title: Samayācāratantra
Dimensions: 21.5 x 7.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5057
Remarks:


Reel No. A 203/15

Inventory No. 59918

Title Samāyācāratantra

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 7.5 cm

Binding Hole(s)

Folios 17

Lines per Page 7

Foliation figures on the verso; in the left-hand margin and in the right-hand margin

Scribe Śukadeva

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5057

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


śrīpārvaty uvāca ||


bha⟪vasarva⟫[[gavan guṇa]]gaṇādhāra sarvatra kariṇānidhe

idānīṃ śrotum icchāmi samayācāram uttamaṃ || 1 ||


tat†pharā†samayācāraṃ pūrvāmnāye prakīrttitaṃ ||

punaś ca śrotum icchāmi ṣaḍāmnāyeṣu yad bhavet || 2 ||


kin nāma samayo nātha tasyācaraṇam uttamaṃ ||

pṛthak pṛthak brūte nātha vāṃchitaṃ phalam aśnute || 3 || (fol. 1v1–3)


End

ṣaḍāmnāyeṣu kathitaṃ taṃtraṃ sarvatra durllabhaṃ ||

tathā gopyaṃ ca subhage mātṛjāraḥ pare yathā || 279 ||


yadi ced vai varārohe mayā tubhyaṃ prakāśitaṃ ||

atas tvaṃ gopayen nityaṃ yadi tvaṃ mama vallabhā || || (fol. 17r3–5)


Colophon

iti śrīpārvatīmaheśvarasaṃvāde samayācāraṃ taṃtraṃ saṃpūrṇaṃ || ||

pustaṃ pūrṇam agād idaṃ ca samayācārākhyataṃtrasya yaṃ trailokyādhipaśaṃbhunā nigaditaṃ yauryā sahaivāgamaṃ || pūrṇaṃ śrīśukadevakena likhitaṃ gopālajīsūnunā sarveṣām udayāya cāstu viduṣāṃ śaṃbhoḥ prasādāda ‥ || || || || (fol. 17r5–7)

Microfilm Details

Reel No. A 203/15

Date of Filming 10-11-1971

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 26-06-2012

Bibliography