A 203-7 Śaktisaṅgamatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 203/7
Title: Śaktisaṅgamatantra
Dimensions: 37 x 11 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/225
Remarks:

Reel No. A 203/7

Inventory No. 59339

Title Śaktisaṅgamatantra

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 37.0 x 11.0 cm

Binding Hole(s)

Folios 34

Lines per Page 15–17

Foliation figures on the verso; in the upper left-hand margin under the abbreviation śakti. and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/225

Manuscript Features

Excerpts

Beginning

śrīśrīgaṇādhipataye namaḥ ||


tad eva lagnaṃ sudinaṃ tad eva

tārābalaṃ candrabalaṃ tad eva |

vidyābalaṃ daivabalaṃ tad eva

lakṣmīpate te ʼṃghriyugaṃ smarāmi | 1 ||


devy uvāca |


devadevaṃ mahādevaṃ bhaktānugrahakārakaṃ |

anādyaṃtaṃ parākāśaṃ tam īḍe nirguṇaṃ vibhuṃ | 1 |


yatprasādān mayā nātha jñānam āgamaśāsanaṃ |

kālāṃtare samāyāte punaḥ pṛṣṭaṃ mayā vibho | 2 | (fol. 1v1–2)


End

lakṣaṃ japen maheśāni jagaducchāṭanaṃ caret

sarvataṃtre prayuktatvād atra saṃkṣepato matā | 61 |


maṃtrāṃtaratvāt kathitā kim anyac chrotum icchasi | 62 | || (fol. 34v2–3)


Colophon

iti śrīkāli(!)kālasaṃvāde ṣaṭśāṃbhavarahasye uddaṃḍabhairavīye śaktisaṃgame ṣaṣṭhisahasre dhūmāvatīkautukasaṃkṣepavinir nnāma paṃcadaśaḥ paṭalaḥ || || 15 || śaktisaṃgamataṃtrarāje tṛtīyaḥ khaṃḍaḥ || || śrīgurudakṣiṇāmūrttaye namaḥ || || śrī || (fol. 34v3–4)

Microfilm Details

Reel No. A 203/7

Date of Filming 10-11-1971

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 21-06-2012

Bibliography