A 203-8 Saṃmohanatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 203/8
Title: Saṃmohanatantra
Dimensions: 41 x 14.5 cm x 41 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1519
Remarks:


Reel No. A 203/8

Inventory No. 60034

Title Saṃmohanatantra

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 41.0 x 14.5 cm

Binding Hole(s)

Folios 41

Lines per Page 11

Foliation figures in the lower right-hand margin of the verso

Scribe Aśvinīkumāra

Date of Copying VS 1949, NS 1012

Place of Copying Bhaktapura

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1519

Manuscript Features

On the front cover-leaf is written:

ca. la. naṃ. 1519-patra 41 saṃmohnatantram ⟪rudrayāmalatantrapustakapatra 890 patram⟫ saṃmohinītantra

Part of colophon contains many scribal errors.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||


devy uvāca ||

devadeva mahādeva sarvasiddhipravataka |

tvattaḥ śrutaṃ mayā sarvaṃ rahasyātirahasyakaṃ || 1 ||


idānī[ṃ] devadeveśa rahasyam aparaṃ vibho ||


śiva ū(!)vāca ||


rahasyātirahasyaṃ ca kathaṃ tvayi nivedyatām || 2 ||


tathāpi tava sadbhaktyā rahasyam api kathyate ||

kālī tārā chinnamastā sundarī vagalā ramā || 3 || (fol. 1v1–2)


End

puṃpīḍākārakaḥ strīṇāṃ tathā pīḍākaraḥ smṛtāḥ ||

catvāriṃśatprabhedena brahmarākṣasajātayaḥ || [[4]]


pūrvakrameṇa saṃsādhya duṣṭān etān vināśayet ||

gopanīyaṃ gopanīyaṃ gopani(!)yaṃ puna[ḥ] punaḥ || [[5]]


rahasyātirahasyañ ca rahasyātirahasyakam ||

iti saṃkṣepataḥ proktaṃ kim anyac chrotum icchasi || [[206]] ||

❁ ❁ ❁ ❁ ❁ ❁ || || (fol. 41r6–8)


Colophon

iti śrīmadakṣobhyamahogratārāsamvāde śaṃmohanataṃtradvitīyakhaṇḍe brahmajātivarṇane [[ekā]]daśa⟪ma⟫paṭalaḥ || 11 || || ||


yādṛṣṭa(!)pustakaṃ dṛṣṭvā tādṛṣṭa(!) liṣitaṃ mayā

yadi śuddhom(!) aśuddho vā mama doṣa(!) ṇa(!) dīyate || ||

śrīvikramasamvat 1949 sāla śrīnepālasamvat 1012 miti āṣāḍhaśukla 4 aśleṣābaliyātajoga maṃgalavāra tasa dīne leṣaka śaharabhaktāpura ‥ ‥ yā śrīharakumārarājadvijātmajaśrīaśvinīkumārarājavipreṇa thva saṃ ‥dayekā || śubham sarvadā śubham || || || (fol. 41r8–11)

Microfilm Details

Reel No. A 203/8

Date of Filming 10-11-1971

Exposures 44

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 21-06-2012

Bibliography