A 231-13 Amṛteśvaranityapūjana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 231/13
Title: Amṛteśvaranityapūjana
Dimensions: 30.5 x 12.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4863
Remarks:


Reel No. A 231/13

Inventory No. 2735

Title Amṛteśvaranityapūjana

Remarks

Author King Abhaya Malla

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 30.5 x 12.5 cm

Binding Hole(s)

Folios 7

Lines per Page 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation amṛteśvara. is followed with nityapūjā in upper right-hand margin, foliation in lower right hand margin under the word rāma.

Scribe

Date of Copying

Place of Copying

King Abhaya Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4863

Manuscript Features

Incomplete; scrive leaves blank on 6v-7r.

On the cover leaf is written: prācīnapustakodhhṛtam amṛteśvarapūjanam

Excerpts

«Beginning:»


oṃ namaḥ śivāya ||


yo ‘bhyarcitaḥ suravarair varasiddhiheto

cchettuṃ bhayānyatha kare paraśuṃ dadhānaḥ |

devaḥ sa śambhudayitā paribarddhitaśrīr

]bighnān nivārayatu vāraṇarājavaktraḥ |


vahan priyām aṅkagatā karāgre

piyūṣapūrṇakalaśaṃ suśitaṃ dadhānaḥ |

padmāsanastho khila candrahastaḥ

prāleyakundendusudhāśitāṅgaḥ |


brahmādimukhaiḥ suralokapālair

abhyarcito yaḥ praṇataḥ stutaś ca |

tvām eva taṃ bhairavam ādidevaṃ

mṛtyñjayākhyaṃ śaraṇaṃ prapadye ||


sa vyāpasavyabhujayor dadhad indubimbaṃ

kuṃbhañ ca bhūri saudham abhrakaśubhrarociḥ |

aṅke priyāṃ ca varadābhayapāṇir eṣa

mṛtyuñjayo jayati sāñjaniśākarasthaḥ |


piyūṣasindhulaharīśatasiktapadma-

madhye sphurat tuhinaraśmimarīciśubhram |

natvā maheśam amalaṃ kamalāsahāyaṃ

abhyarcanaṃ vitanute ‘bhayamalladevaḥ | (fol. 1v1–5)


«End:»


tad yathā |


oṁ jūṁ hṛdayāya namaḥ | iti saṃpūjya jātisvāhāntenāhutitrayaṃṃ datvā darbhamayaṃ

kaṃkaṇaṃ devyā dakṣiṇakare bandhayed iti garbhādhānam | 1 |

oṁ vyoṃ śirase namaḥ iti saṃpūjya sajātisvāhāntenāhutitrayaṃ dadyād iti puṃsavanam|| 2 ||

oṁ haṁ śikhāyai namaḥ | iti saṃpūjya sajātisvāhāntenāhutitrayaṃ sīmantonnayanam || 3 ||

vaktrakalpanā niḥsvāsaḥ sīmāgrīvādikalpanamathanena ca || 3 ||

oṁ hūṁ kavacāya namaḥ iti saṃpūjya sajātisvāhāntenāhutitrayaṃ dadyād iti jātakarmaḥ || 4 |

oṁ jyoṁ netratrayāya namaḥ iti saṃpūjya | << scribe leaves few lines blank>> nmanā ||

itthaṃ ṣoḍaśāntathaḥ ṣoḍaśakalāntasthaḥ śivaḥ | paramīkaraṇādyavasare

mūlamantrasyāmṛtarūpatvāt | candrakalātmakaś caiteṣāṃ vyāptiṃ kṛtvoccārayet

dviraṣṭakakalopetaṃ praṇave yon a vindati |

na so maṃtrī na cācāryo vṛthā kliṣyati karmasu |

iti ṣoḍaśātmako mūlamantro vyākhyātaḥ || ||

śrīdevābhayamallena sadācāropadeśinā

śrīmṛtyuñjayadevasya nityapūjāvidhiḥ kṛtaḥ || || (fol. 6r10–7v3)


«Colophon::»


ity amṛteśvarapūjanaṃ samāptam || || || || || (fol. 7v3)


Microfilm Details

Reel No. A 231/13

Date of Filming 12-01-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 09-11-2012

Bibliography