A 231-16 Aṣṭabhairavabalyarcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 231/16
Title: Aṣṭabhairavabalyarcanavidhi
Dimensions: 34 x 10.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/722
Remarks:


Reel No. A 231/16

Inventory No. 4271

Title Aṣṭabhairavabalyarcanavidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State incomplete

Size 34.0 x 10.5 cm

Binding Hole(s)

Folios 26

Lines per Page 7

Foliation Duel 25-50 and 1-26; figures in both middle margins of the verso.

Scribe

Date of Copying NS 811

Place of Copying

King Sumati Jaya Jitāmitra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/722

Manuscript Features

Excerpts

«Beginning:»'


atha karmmācārya pādasthāpanayā pañcabalyārcanavidhiḥ ||

brāhmaṇasyaṃ kalaśārcanaṃ vā yajñamvā yācake || ācāryasyaṃ brāhmaṇasa javasa coṅā va pañcabali viya ||

bali pāṭa 4 bhevatagva 1 || puṣpabhājana || sūryyārgha || gurunamaskārādi || śikhānyāsa || jalārghapātrapūjā || bhūtaśuddhi |

| ātmapūjā || || śrīsaṃvarttāna āvāhana || trideva 3 || || vaṃthu balipūjā || susāsanāya namaḥ || aiṁ 5 gāṃ gīṁ guūṁ gaiṁ gauṁ

gaḥ gaṇapateśvarāya pādukāṃ || baliḥ ||


oṃ hūṁ

ūrdhvakeśaṃ ca raktākṣaṃ kṣetrapāla vṛkodara


ehi ehi 2 tutu 2 muru 2 kha 2 la 2 hana 2 paca 2 bighnabhairavarūpeṇa pādukāṃ || (fol. 1r1–4)


«End:»


thvanalīm brāhmaṇasyaṃ devalaṃ sole vaṃne || ācādane yajñayā javasa karmmathaṃḍili cosyaṃ


hayāvate || iṣṭadevatāstaṃ ādina hola baliṃ mālakote || pūjana thava thava mantraṇa thaṇḍilisa lātasā


karmmārcana yāya malātasā karmmapūjā juko yāya || dhūpa dīpa mohanī phaya naivedyādi japa


stotraḥ || || thvanali brāhmaṇasa vonāpaṃthira hāre vaṃne || deśabali viya || || dakṣiṇā dhuna ṅāva ||


aṣṭabhairavabali cchoya || pūrvvādi īśānāntaṃ brahmāṇyādi aṣṭapīṭhasa || madhye bherusa || deśabali


cchoya || karmmabali thāya 2 sa cchoya || jayamānamohanī svāna viya || thaṇḍile hlāya || || thānasa

pūjā vane || iṣṭadevatāska māle māle 2 pūjā cchoya || (fol. 26v1–5)


«Colophon::»


thvate karmācāryayā devasthāpanayā aṣṭābhairavabalyārcanavidhiḥ samāptā || samvat 811 ṅārttika


śukla navamī thva kuhnu śrīśrīsumatijayajitāmitramalladevasana dayakā juroṃ || || (fol. 26v6–7)



Microfilm Details

Reel No. A 231/16

Date of Filming 12-01-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 09-11-2012

Bibliography