A 231-17 Amṛteśvaradīkṣāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 231/17
Title: Amṛteśvaradīkṣāvidhi
Dimensions: 30.5 x 12.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4867
Remarks:


Reel No. A 231/17

Inventory No. 2733

Title Amṛteśvaradῑkṣāvidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State incomplete

Size 30.5 x 12.5 cm

Binding Hole(s)

Folios 19

Lines per Page 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a.pra.ha and in

the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/4867

Manuscript Features

Incomplete; scribe leaves a few folios blank.

Excerpts

«Beginning:»'

mahākaulake

yo netrāmṛtabhairavoktamatake vyāpyasthito duskṛtāt || 5 ||


tattu daśana (!)rūpato vibhutayā sā vāraṇatve sthito

viśva bhuktaphalapradaika rasiko mṛtyuñjayo nityaśaḥ |

kāruṇyāmṛtavārisecanatayā sāṃsārikān bodhayan

ma+śrīgururūpavāraṇatayā devo ‘mṛtīśo ‘vatāt || 6 ||


jyotīrūpaṃ paramaṃ śāṃtam akṣaraṃ paramāmṛtaṃ |

namasyāmi mahādevaṃ amṛtīśaṃ śriyā yutam || 7 ||


vāmotsaṅge mahādevīṃ śriyaṃ lokaikamātaram |

udvahan paramānandacamatkāreṇa ghūñcitam | 8 | (fol. 1v1–4)


«End:»


bhairavasyāmṛtīśasya dīkṣāṭippaṇakaṃ sphuṭam |

viśveśvareṇa racitaṃ sajjanāṃścarcayan tvidam || 8 ||


mātsaryamutsārya vicārya yuktyā

sadbhiḥ sahālocya maheśadīkṣāṃ |

viśveśvareṇa racitā vara deśikās tām

samyak prabuddhamatinā khalu carccayantu || 9 ||


mayā svabhaktyullāsena kṛtaṃ dīkṣā suṭippaṇam |

śarvaḥ sarvaṃ na jānāti tasmāt kṣamatha deśikāḥ || 10 ||


tathāpi ||


viśveśvaraḥ sakalatattvamahābhyagarbhaṃ

devasya candraśirasaḥ khalu tattvamūrtteḥ

dīkṣākramaṃ sakalaśaivamahārthaśāstraṃ

jñānapra++matinā racitaṃ mayaitat || 11 ||


yo jānāti kulakramaṃ parapadaṃ śaivaṃ tathā gāruḍaṃ

vaināyakyapadaṃ ca cāṇḍamatakaṃ sauraṃ ca viśveśvaraḥ |

śrīcandrāmṛtabhairavasya vidhinā dīkṣākramaṃ tāttvikaṃ

śambhor vaktrasamudbhavāgamadhiyā teneva tannirmitam || 12 || || (fol. 19r1–5)


«Colophon::»


iti śivasatasrotāgamagaṇābhiprāyād uddhṛṭāmṛtīśanetrodyotā ‘pratihatamahādīkṣā saṭippaṇakaṃ

amāptam || || || || || (fol. 19c5–6)



Microfilm Details

Reel No. A 231/17

Date of Filming 12-01-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 12-11-2012

Bibliography