A 231-28 Kujāgniyajñavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 231/28
Title: Kujāgniyajñavidhi
Dimensions: 24 x 9 cm x 50 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/195
Remarks:


Reel No. A 231/28

Inventory No. 36345

Title Kujāgniyajñavidhi

Remarks

Author

Subject Tantrik Karmakānḍa

Language Newari, Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 24.0 x 9.0 cm

Binding Hole(s)

Folios 50

Lines per Page 21

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/195

Manuscript Features

Excerpts

«Beginning:»'


❖ oṃ namaḥ śrīkujeśvaramahābhairavāya || kujāgnividhir likhyate || tataḥ kalaśāeccanaṃ || yajamāna puṣpabhājanaṃ ||

adya māsa nakṣatra || sūryārgha || gurunamaskāra || nyāsa || 5 oṃ jūṃ saḥ astrāya phaṭ || 5 oṃ jūṃ saḥ aṃguṣṭhābhyāṃ namaḥ ||

(5 ) oṃ jūṃ saḥ tarjjanībhyāṃ namaḥ || 5 oṃ juṃ saḥ madhyamābhyāṃ namaḥ || 5 oṃ jūṃ saḥ kaniṣṭhikābhyāṃ namaḥ || oṃ jūṃ saḥ

astrāya phaṭ || karaśodhanaṃ || (exp. 3A1–13)


«End:»


❖ śāntikamantraḥ ||

5śāntir dyaur antarikṣe kṣitir api ca tathā śāntiratnauṣadhīś ca

viśvedevā hi śāntir vidhir api pavano vahni rudro stu śāntiḥ |

vānaspatyaḥ praśāntīravirajanikaras te ca ohaṃ ca sarvvfe

śāntyāhutyā ca yeṣāṃ svagurukavidhinā śāntipūrṇākṛtena svāhā ºº ||


atha puṣṭiṅāhutiḥ ||


5devo mṛtyuñjayākhyo harividhikamalāpārvvatī skandamātṛ

jirṇūr herambanātho manasijaṅapavā maṅgalāṣṭauṣadhīśaḥ |

te vaḥ kurvvantu puṣṭiṃ dhanasutavanitāsaṃyutāṃ sarvvadā hi

puṣṭyāhutyā ca yajñe svagurukavidhinā puṣṭipūrṇāhutena svāhā ºº || || (exp. 52t1–7)


«Colophon(s):» x


Microfilm Details

Reel No. A 231/28

Date of Filming 13-01-1972

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 28-11-2012

Bibliography