A 231-32 Ayutākṣarī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 231/32
Title: Ayutākṣarī
Dimensions: 20.5 x 8.5 cm x 20 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/269
Remarks:


Reel No. A 231/32

Inventory No. 8939

Title Ayutākṣarῑ

Remarks Guhyakālī-Ayutākṣarī- Mālāmantra

Author

Subject Tantrik Mantra

Language Newari, Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 20.5 x 8.5 cm

Binding Hole(s)

Folios 20

Lines per Page 6

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/269

Manuscript Features

Excerpts

«Beginning:»'


gūḍhā sarveśvarī sarvvārādhyā tattvamasi oṃ oṃ sarccidānandā sanātanī

satvaguṇamayī saparibṛṃhaṇā samadarśanā tattvam asi oṃ oṃ kevalā kaivalyarūpā

kalpanātigā kālavyāpinī kālarahitā tattvamasi oṃ oṃ advaitā aladvaitā alakṣitā

asaṃgā agocarā arddhayā akhaṇḍānandā akāraṇā tattvamasi oṃ oṃ kālikasambandhā

bhārabhīkūṭasthā kalanāvarjjitā kalpanārahitā kāraṇātītā karmmāsahacarī

kevalānubhavavedyā tattvamasi (exp. 2:1–3t1)


«End:»


vāgīśvarī phreṁ khphreṁ tattvamasi śivadūtī phreṁ khphreṁ tvamasi mahālakṣmīḥ

phreṁ khphreṁ tattvamasi rājarājeśvarī phreṁ khphreṁ tvamasi svarṇakūṭeśvarī

phreṁ khphreṁ tvamasi jayajhaṃkeśvarī phreṁ khphreṁ tvam asi ucchiṣṭacāṇḍālī

phreṁ khphreṁ tvam asi kālarātrī phreṁ khphreṁ tvam asi kṣemaṅkarī phreṁ

khphreṁ vāgbhavaī tvam asi ( phreṁ khphreṁ vāgbhavaī tvam asi ) raktadantikā

phreṁ khphreṁ tvam asi aparājitā phreṁ khphreṁ aiṁ auṁ hrauṁ hasḥ shoḥ

nivṛrttirū (exp. 22t6–22b6)


«Colophon(s):» x


Microfilm Details

Reel No. A 231/32

Date of Filming 9-01-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 30-11-2012


Bibliography