A 231-34 Ākāśamahābhairavarathapratiṣṭhākaumārārcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 231/34
Title: Ākāśamahābhairavarathapratiṣṭhākaumārārcanavidhi
Dimensions: 30 x 9.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1084
Remarks:

Reel No. A 231/34

Inventory No. 1978

Title Ākāśamahābhairavarathapratiṣṭhākaumārārcanavidhi

Remarks

Author

Subject Karmakāṇḍa (Tāntrika)

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 9.5 cm

Binding Hole(s)

Folios

Lines per Page 7

Foliation figures in the right-hand margin of the verso

Scribe

Date of Copying NS 821 or NS 823

Place of Copying

King Bhūpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1084

Manuscript Features

The text contains many scribal errors; apparent errors are not quoted below in the Excerpt.

The two different dates (NS 821 and 823), probably added later by the same hand, are mentioned in the colophon, reporting two different events performed by the king Bhūpatīndra Malla; the first is the Pratiṣṭhā ritual of the Ākāśabhairava and the later is renovation of the gaṇabhalali temple.


The MS bears two different foliations: the first (in the middle right-hand margin of the verso), starting with the fol. 581 which seems to be original and indicates that there must have been some other text(s) before it. The second (in the lower right-hand margin of the verso) is added probably later to make in order due course of microfilming.

Excerpts

«Beginning»


❖ oṁ namaḥ śrīmahābhairaya (!) ||

atha kaumārārccanavidhir llikhyate ||

yajamānapasyabhājanaṃ | adyādi || vākya || yajamānasya mānavagotra,śrīśrījayabhūpatīndramalladevavarmmaṇaḥ śrī3ākāśamahābhairavaprītyarthaṃ rathapratiṣṭhā tadupari surṇṇakalaśadhvajāvalohanabhairavāgnisahasrāhuti, ahorātrayajñe patyārambha, komālijāgāccana,pūjānimityarthaṃ puṣpabhājanaṃ samarppayāmi || ||

śrīsaṃvarttāmaṇḍalānte kramapadanihitānandaśaktisubhīmā,

sṛṣṭaṃ nyāye catuṣkaṃ, akulakulagataṃ paṃcakaṃ cānya ṣaṭkaṃ ||

catvāraḥ pancake ʼnyaṃ, punar api caturaṃ, tattvato maṇḍaledaṃ,

saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ, bhairavaṃ śrīkujeśa || || (fol. 1r1–v1)


«End»


stotra ||

dhumābhaṃ dīptaṃ netraṃ galitarucijaṭātrīṇinetraṃ karālaṃ |

haste khaḍga (ttu)kartṝtapadadhṛtaṃ, tīkṣṇaśūlaṃ kapālaṃ ||

cekrānte matsamāṃsasasavarasavividhāmoditapretasaṃsthā |

mātaṅ(gā)śrīsahaiva sagaṇaparivṛtā naimi ucchiṣṭhanāthaṃ ||

atra gaṃdhādi || śāntir astu || puṣṭir astu || supratiṣṭhāvaradā bhavantu || visarjjanaṃ || kaṃ astrāya phaṭ || tāmbūlādi || || || kalaṃka cchoya || || kaumārī(sa) || ekāneka || ambe pūrvva || kuhmalapūjāpā yajamānastaṃ svānaviya || || kuhmalapūjā visarjanaṃ || ||

sarvvamaṅgalamāṅgalye śive sarvvarthasādhake |

śaraṇye tryambike gaurī, nārāyaṇi namo ʼstu te || || sākṣithāya || (fol. 16v2–7)


«Colophon»


thvate komārīyā vidhi || ❖ samvat 821 phālguṇakṛṣṇatrayodaśī thvakuhnu śrī3ākāśamahābhairavasa rathapratiṣthā śrīśrījayabhūpatīndramalladevasana yāṅā dina julo || śubha || sahasrāhuti bhairavāgni ahorātrayajña yāṅāva || śubhaṃ || ❖ samvat 823 bhādrapadakṛṣṇanavami puṣyanakṣatra bṛhaspativāra thvakuhnu śrīgaṇabhalali devala hloṅāva pratiṣṭhā yāṅā śrī2jayabhūpatīndramalladevasana || sahasrāhutibhairavāgniahorātra yajña yāṅā dina || śubhaṃ || (fol. 16v7–9)

Microfilm Details

Reel No. A 231/34

Date of Filming 04-01-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RK

Date 03-12-2012

Bibliography