A 231-39 Akārādikṣakārāntavarṇayantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 231/39
Title: Akārādikṣakārāntavarṇayantra
Dimensions: 23.5 x 10.5 cm x 4 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/1539
Remarks: I?


Reel No. A 231/39

Inventory No. 1892

Title Akārādikṣakārāntavarṇayantra

Remarks

Author

Subject Stotra / Mantra / Yantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.5 x 10.5 cm

Binding Hole(s)

Folios 4

Lines per Page 9

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1539

Manuscript Features

Excerpts

«Beginning:»'


❖ oṃ namaḥ hariharābhyāṃ ||


govindamādhamamukunda sre murāre

śambho śiveśa śaśiśekharaśūlapāṇe ||

dāmodrācyutajanārdanavāsedeva ||

tyājyā bhaṭāya iti santatam āmananti ||


gaṃgādharāndhakaripu hara nīlakaṇṭha ||

vaikuṇṭhakaiṭavaripukamaṭhābjapāṇe ||

bhūteśakhaṇḍaparaśo mṛḍacaṇḍikeśa ||

tyājyā bhaṭāya iti santatamāmananti ||


viṣṇonṛsiṃhamadhusūdanacakrapāṇe ||

gaurīpategiriśaśaṃkaracandracūḍa ||

nārāyaṇāsuranibarhaṇaśārṅgapāṇē ||

tyājyā bhaṭāya iti santatamāmananti ||


mṛtyuñjayograviṣamekṣaṇakāmaśatro

śrīkāntapītavasanāṃbudanīlaśaure |

īśānakjṛttivasanatridaśaikanātha ||

tyājyā bhaṭāya santatamāmananti ||


lakṣmīpate madhuripo puruṣottamādya ||

śrīkaṇṭhadigvasanaśāntapinākapāṇe ||

ānandakandadharaṇīdhara padmanābha ||

tyājyā bhaṭāya iti santatamāmananti || (exp. 3t1–8)


«End:»

<< MS contains the 12 different charts of the varṇa-yantra named such like: vajragahvara, amṛtasaṃjīvanīgahvara, mālinīnyāsagahvara etc. >>

«Colophon(s):» x


Microfilm Details

Reel No. A 231/39

Date of Filming 9-01-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 07-12-2012

Bibliography