A 231-6 Ṣaṇmukhatantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 231/6
Title: Ṣaṇmukhatantra
Dimensions: 24 x 8.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/882
Remarks:


Reel No. A 231/6

Inventory No. 61391

Title Ṣaṇmukhatantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State incomplete

Size 24.0 x 8.5 cm

Binding Hole(s)

Folios 21

Lines per Page 6

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/882

Manuscript Features

Excerpts

«Beginning:»


tarutthāya yo (!) liṅgaṃ bhaktyā pūjayate sadā ||

kapilānāṃ śataṃ dattvā yatpuṇyan tam avāpnuyāt ||


madhyaṃdinakare prāpte yop liṅgaṃ saṃprapūjayet ||

saṃpūrṇāṃ pṛthivīṃ dattvā yatphalaṃ tad avāpnuyāt ||


vāruṇīm āśrite sūrye yaḥ śivam anyagarcayet(!) ||

gavāṃ satasahasrasya dattasya phalam āpnuyāt ||


sarvvaṃ hatyā viśuddhyarthaṃ lakṣaliṃṅaṃ pratiṣṭhitaṃ ||

devālayasamāyuktaṃ livaliṅgaṃ prapūjanaṃ || (fol. 15r1–5)


«End:»


gomayaṃ gojalaṃ sarppi dadhi kṣīraś ca pañcamaṃ |

praticyām(!) uttare yāmā pūrvvamadhe kṣipet kramāt ||


sadyojātena vāmena rūpitā puruṣena ca ||

iseneti yathāsaṃkhyān gomayādyabhimantrayet ||


pūrvvapurvva kṣited (!) agre mūlamantram udīrayan ||

kusodakan tu gāyatryā tena saṃhitayā thavā ||


paṃcagavyam iti proktaṃ mahāpātakanāśanaṃ ||

gomayaṃ mūlataṃ nīlā kapilāyā ghṛtaṃ yathā ||


surabher dadhiśu (fol. 33r1–5)


«Colophon::» x


Microfilm Details

Reel No. A 231/6

Date of Filming 12-01-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 05-11-2012

Bibliography