A 231-8 Kulacūḍāmaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 231/8
Title: Kulacūḍāmaṇi
Dimensions: 27.5 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1697
Remarks:


Reel No. A 231/8

Inventory No. 36396

Title Kulacūḍāmaṇi

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 27.5 x 9.5 cm

Binding Hole(s)

Folios 6

Lines per Page 7

Foliation figures in upper left and lower right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1697

Manuscript Features

MS hold up to the second Chapter (Paṭala).

Excerpts

«Beginning:»'


śrīmahāgaṇapataye namaḥ ||


bhairavo vāca ||

asaṃkhyā tripurā devī asaṃkhyātā ca kālikā ||

vāgīśvarī tathā saṃkhyā tat+tvakulākulā ||


mātaṅgī ca tathā pūrṇā vimalā caṇḍanāyikā |

tripuraikajaṭā durgā jā (!) cānyā ca kuleśvarī ||


vaiṣṇavaṃ gāṇapatyaṃ ca masauramataṃ tathā ||

sauraśāṅkarajātaṃ ca jatkiṃcit bhūtasaṃbhavaṃ ||


catuḥṣaṣṭiś ca tantrāṇī(!) mātṛṇām uttamāni ca |

mahāmāyāsaṃvaraṃ ca yoginījālasaṃvaraṃ ||


catuḥṣaṣṭiś ca tantrāṇiu mātṛṇām uttamāni ca || (fol. 1v1–4)


«End:»


adyaprabhṛti putrī tvaṃ kulapūjārcane ratā

sukulājñāṃ samādāya jajyālasya vivarjjitā

yathopadiṣṭavidhinā sāmarasyaṃ samāpayet

ityanujñām guror labdhvā praṇamed daṇḍavad bhuvi

trāhi nātha kulācāra padminī padmanāyaka

tvatpādāmbhoruhacchāyāṃ mūrdhni dehi yaśodhane(!)


para ??(!)

gurave dakṣiṇāṃ dadyāt tāmbūlāruṇalocanā

svakulaṃ paramīkṛtya yathoddiṣṭaṃ samācaret

sāmāvaraṇapūjādau yadi na kṣamate kulaṃ

tataḥ mūrdhni guruṃ dhyātvā kulāmṛtarasena tu

tarppayitvā kulaṃ dhyātvā japen mantraṃ nirākulaṃ (fol. 6r4–6v2)


«Colophon::»


iti śrīkulacūḍāmaṇau dvitīyapaṭalaḥ 2 devyūvāca (fol. 6v1–2)


Microfilm Details

Reel No. A 231/8

Date of Filming 12-01-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 06-11-2012

Bibliography