A 231-9 Tāriṇīpārijāta

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 231/9
Title: Tāriṇīpārijāta
Dimensions: 28 x 9.5 cm x 72 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/262
Remarks:


Reel No. A 231/9

Inventory No. 77063

Title Tāriṇῑpārijāta

Remarks

Author Paṇḍita Śukadeva Upādhyāya

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State complete

Size 28.0 x 9.5 cm

Binding Hole(s)

Folios 72

Lines per Page 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pā. and in the lower right-hand margin under the word rāma.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/262

Manuscript Features

Cover-leaf, on the exposure two contains a collection of three stanzas.

Excerpts

«Beginning:»'


śrīgaṇeśāya namaḥ oṃ namas tārāyai ||


rudropeṃdraviraṃcīnāṃ yata eva vapur bhidā

vidvān api naiad vidvān naumi tat prākṛtaṃ mahaḥ 1


ālaṃbe gurupādābjaṃ karuṇārasaśītalam

yatsaṃsargāt vilīyaṃte pāpatāpānuvṛttayaḥ 2


bhuvanavhuvam udārān vyomabimbaprakārān

hṛtanikhilavikārāṃ nāramuṃḍālihārām

munihṛdayavihārāṃ muktidānaikasārāṃ

saha nija parivārāṃ naumi tāṃ ugratārāṃ 3


saṃpradāyādhvanā taṃtravacanāni vicinvatā

śiṣṭasādhakatuṣṭyarthaṃ likhyate tāriṇīkramaḥ 4 (fol. 1v1–4)


«End:»


nānā jāti sudhīnāṃ

viśvaṃ viśvasya mānasādhārā

mama dayitāṃ hara dayitā

bhavasaṃkaṭatāriṇī tārā 1


saṃśayasāgaramagnaḥ

ko na hi lagnasya śāsane lagnaḥ

yasya bhaved gurucaraṇaṃ

śaraṇaṃ taraṇāya na sa punar bhagnaḥ 2


gaharavārakulakamalini bodhini rājani bhāti

vikramadinamaṇi nāmani kṣitikaṃ tithamapi yāti 3


pārijātānaṃda nāmno methilasya dvijanmanaḥ

kṛte tad guruṇā tārā pārijātaḥ prakāśitaḥ 4


śukadevanāmadheyo

vikhyātaḥ kānyakubjajātīyaḥ

kṛtavāṃstārāpūjām

udāraṃ satphalādhāraṃ 5


mūlaṃ yasyāsti śūlāyudhaviśadavacaḥ saṃpradāyāḥ prabhedāḥ

śākhāḥ sthūlālabālāpitavitatajapaḥ patritanyāsajālaḥ

ceto bhṛgārttihāri kramayaji kusumo jāyaṃtāṃ pārijātā-

naṃdasyānaṃdadāyōī vipulasukhaphalās tāriṇī pārijātaḥ 6 (fol. 71v4–72r2)



«Colophon::»

iti śrīvidvad upādhyāyaśukadevapaṇḍitaviracitas tāriṇīpārijātaḥ

saṃpūrṇaḥ śubham astu || || || (fol. 72r2)

Microfilm Details

Reel No. A 231/9

Date of Filming 12-01-1972

Exposures 73

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 07-11-2012

Bibliography