A 233-10 Kubjikāpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 233/10
Title: Kubjikāpūjāvidhi
Dimensions: 22 x 6.5 cm x 18 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/564
Remarks:

Reel No. A 233-10

Inventory No. 36100

Title Kubjikāpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size22.0 x 6.5 cm

Binding Hole(s)

Illustrations

Folios 13

Lines per Folio 10

Scribe

Date of Copying’’’

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.8/564

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīgurave ||


no soya || hrāṁ ātmatatvāya svāhā || hrīṁ vidyātatvāya svāhā || hruṁ śivatatvāya svāhā || gurunamaskāra(!) ||


akhaṇḍamaṇḍalākālaṃ vyātaṃ yena carācaraṃ |

tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ ||


gurubhyo namaḥ || paramagurubhyo namaḥ || parameṣṭhīgurubhyo namaḥ || padmāanāya pādukāṃ ||

valisa || kurmāsanāya pādukāṃ || thavatā āsana || antarakāya phaṭ || svānajavakhavataṃne || huṁ

phaṭ vajrapaṃjale svāhā ||(exp. 3b1–6)


End

❖ padmāsanāya namaḥ || saptamaṇḍāsanāya namaḥ || triyāṃjali(!) || khpreṁ mahācaṇḍayogeśvari

ambāpāda || 3 || thvanaṃvali || āvāhādi || yonimudrāṃ darśayet || thvate kāliyā || || tripurapūjā ||

padmāsanāya namaḥ || pañcapretāsanāya namaḥ || triyāṃjali(!) || ▒ ▒ ▒ pādukāṃ pūjayāmi || 3 ||

tarpaṇa 3 || āvāhanādiyonimūdrāṃ darśayet || thvatebhairavīyā || || thanāstotra(!) ||


añjanādinibhā⟨kā⟩kālī kotisūryyasamaprabhāṃ |

traloke (exp. 11b1–6)


«Sub-Colophon»


iti saṃkṣepanityadevārccanam samāptaḥ || śrīśrīśrīdurggāprītir astu || śubha[ṃ] || || (exp. 11t5–6)


Microfilm Details

Reel No. A 0233/10

Date of Filming 16-01-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 25-10-2011

Bibliography