A 233-13 Kathāpyākhanamūlasiddhividhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 233/13
Title: Kathāpyākhanamūlasiddhividhi
Dimensions: 31 x 10 cm x 68 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1323
Remarks:


Reel No. A 233-13

Inventory No. 30885

Title Kathāpyākhanamūlasiddhividhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 31.0 x 10.0 cm

Binding Hole(s)

Illustrations

Folios 68

Lines per Folio 6


Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying’’’

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1323

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||


śrī3nṛtyanāthāya namaḥ || ||


kathā pyākhanayā mūlasiddhividhiḥ || || hṅathu kuhnu adhivāsana mālakoyāya sakatāṃ jiyake ||


valahnithānāśvala samatā pūjāyāta vane || sakalasaṃ mālakosa +lusipāya vastra helr || nāśvala


savāthele || || na ka saṃ akhāḍa samatāpūjā yāya svānakomakāse tāṭhe || naśvalasa pūjā +ṅāva


vāne || || maṇḍapasamālakosakatāṃ hṅathu kuhnu jiyakāvātaya || || tataḥ puṣpabhājanaṃ ||


(fol. 1v1–6)


End

raṃ agnaye namaḥ || mūṃ yamāya namaḥ || kṣūṃ naiṛtyāya namaḥ || vūṃ varuṇāya namaḥ || yūṃ vāyave namaḥ || sūṃ kuverāya


namaḥ || hūṃ īśānāya namaḥ || aṃ anantāya namaḥ || oṃ brahmaṇe namaḥ || oṃ aśvatthāmāya namaḥ || oṃ balaye namaḥ ||


oṃ vyāsāya namaḥ || oṃ hanumate namaḥ || oṃ kṛpāya namaḥ || oṃ bhībhīṣaṇāya(!) namaḥ || oṃ parśurāmāya namaḥ || oṃ


mārkkaṇḍāya (!) namaḥ || oṃ jūṃ pratipadādi tithibho namaḥ || oṃ jūṃ aśvinyādi nakṣatrebhyo namaḥ || oṃ jūṃ viṣkaṃbhādi


yogebhyo namaḥ || oṃ (fol. 68r1–6)


Colophon

Microfilm Details

Reel No. A 0233/13

Date of Filming 18-01-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-11-2011

Bibliography