A 233-15 Karmabalyarcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 233/15
Title: Karmabalyarcanavidhi
Dimensions: 26.5 x 11.5 cm x 76 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/746
Remarks:


Reel No. A 233-15

Inventory No. 30337

Title Karmabalyarcanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 26.5 x 11.5 cm

Binding Hole(s)

Illustrations

Folios 76

Lines per Folio 7


Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying’’’ NS 825

Place of Copying

King Jaya Bhūpatīndra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/746

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahāgaṇeśāya namaḥ ||


śrīgurupādukābhyāṃ namaḥ ||


atha karmabalividhir likhyate || yajamānapuṣpabhājana || adyetyādi || vākya || yajamānasya


mānavagotra śrīśṛījayabhūpatīndramallavarmmaṇaḥ śrī3sveṣṭadevatāprītikāmanayā


navagṛhapraveśapratiṣṭhānimittyārthena(!) siddhāgni ayutāhutiyajñanimityarthaṃ


karmmabalyārccaṇa(!)pūjānimittyarthaṃ puṣpabhājanaṃ samarpayāmi || || (fol. 1v1–6)


End

saṃtānabṛddhir astu yathāsāstrotra(!)phaladāyano(!) bhavanto ||


anyatra śaraṇaṃ nāsti tvameva śaraṇaṃ mamaḥ(!) ||


tasmāt kāruṇyabhāvena rakṣa rakṣa parameśvari || (!)


tarppaṇa || ekāne || ambepūrvva || svānako kāya || mohanī kāyāva || svāna viya || mohanīticake ||


yajamāna ādina svāna viya mālastā || || maṇḍala coya || sākṣi thāya || balivisarjjana yāya || || ||


balicchoya thava thava thāyasa || || (fol. 75v1–6)


Colophon

iti karmmabalyārcanavidhiḥ samāptaḥ || || ❁ || || śubham astu sarvadā || śrī śrī


jayabhūpatīndramalladevasana cūkacosadevapratiṣṭhāsiddhāgni aitā(!)hutiyajñayānāyā thva sāphuri ||


saṃ 825 bhādrapadaśukla daśamī mūla śaniścaravāra kuhnuḥ || śubha || (fol. 75v6–76r3)


Microfilm Details

Reel No. A 0233/15

Date of Filming 18-01-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-11-2011

Bibliography