A 233-18 Kaumārārcanamahānavamīpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 233/18
Title: Kaumārārcanamahānavamīpūjāvidhi
Dimensions: 26 x 11 cm x 35 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1696
Remarks:


Reel No. A 233-18

Inventory No. 32034

Title Kaumārārcanamahānavamῑpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 11.0 cm

Binding Hole(s)

Illustrations

Folios 35

Lines per Folio 10


Foliation none

Scribe

Date of Copying’’’

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1696

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahāgaṇeśāya namaḥ ||


śrīgurupādukebhyo namaḥ || śrīśrīśrīsiddhilakṣmīdevyāyai(!) namaḥ || || atha gaṇakaumārārcana likhyate || || pāṭha

dhunaṅāva || dvāphala akṣata joṅā va kuhmalabhalisola vane || mūlamantrana japarapāvachūcake || jimanehmaṃ 12 ||

gaṇa || toyīva || 5 gāṃ gīṃ gūṃ gaḥ ▒ śrīgaṇeśvarāya pādukāṃ || vaṭukabhairava || hākū || 5 śrīṃ hrīṃ

kulaputravaṭukanāthāya pādukāṃ ||thvate mijane || brahmāṇī || rūdracaṇḍā || || +su || 16 || ▒ brahmānī vice pādukāṃ

|| (exp. 3b1–5)



End

karaṃkacchoya || || iti karaṃkapūjā || || gvāla viya || ācāryyadakṣīṇā || devī saṛcāyakaraṇāsyaṃ kāsyaṃ tayā Sali

melāsathaṃṅatathā laṃkhana abhiṣeka || yajamānādi || ceta siṃghra mohanī || devīṃ sake āśīrvvāda kāsyaṃ tayā svānate

|| gheta pitola copayake || thvate dhūṅāva dvārapūjāyāṅa vane || laṃkhamaṃḍalathele || ācādanamataṃ viyaṃ ||

brāhmaṇasyaṃ etā tale potāmūlataletoṃ || svāna samaya dūṃ visecchoya || mālakostā || (exp. 33b1–5)



Colophon

iti śrīśrīrājakulabhaṭtārakasya pāraṃparyakramena gaṇakaumārārccanamahānavamīvidhiḥ samāptaḥ || || īśānakothāyā || ||

samvat 814 pauṣa kṛṣṇa 7 hastārkka || thva kuhnu śrīśrīsumatijayajitāmitramalladevasana īśānakoṭhāyā mahānavamīyā

gaṇakaumārārcana saṃphulī || dayakā juroṃ || || yatnapūrvvakana nidāna yāya māla || || ana helā mateva || siddho

sādhaka juse coṅa upādhyā ācāta josina hlone māla || ||


yādṛśaṃ pusṭakaṃ dṛṣṭvā tādṛśaṃ liṣitaṃ mayā |


yadi śuddhamaśuddhaṃ vā mama doṣo na dīyate || || || || śubham || (exp. 33b5–10)


Microfilm Details

Reel No. A 0233/18

Date of Filming 14-01-1972

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-11-2011

Bibliography