A 233-23 Kubjikāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 233/23
Title: Kubjikāpaddhati
Dimensions: 32 x 12.5 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1930
Remarks: continues to A 234/1


Reel No. A 233-23

Inventory No. 36071

Title Kubjikāpaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 12.5 cm

Binding Hole(s)

Illustrations

Folios 96

Lines per Folio 7


Foliation figures in lower right-hand margin of verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1930

Manuscript Features

Exp. 3 and 4 contains śabdarāśīkūta with graph and exp 5-7 contains nyāsa?.

fols. 58-70 are repeated in A 0234/01

Excerpts

Beginning

oṃ aiṃ hrīṃ namaḥ śivāya ||


snātvā nityadvayaṅkṛtvā praṇavārghakaro guruḥ ||


sahāyaie mūrttibhir vipraiḥ sa gacchan na yamālayam ||


parikrameṇa paribhrāmya pūrvadvāraṅgatvā pūjayet ||


svapūrve ||


oṃ aiṃ hrīṃ indrāsanāya namaḥ ||


tato dhyānam ||


oṃ aiṃ hrīṃ


airāvatagajārūḍhaṃ svarṇavarṇaṅ kirīṭinam ||


sahasranayanaṃ śakraṃ vajrapāṇiṃ vibhāvayet ||


oṃ aiṃ hrīṃ indramūrttaye namaḥ ||

oṃ aiṃ hrīṃ indrāya namaḥ || iti krameṇa pūjanīyam || (fol. 1v1–4)


End

ādhāre | svādhiṣṭhāne | maṇipūre | anāhate | pīṭhacatuṣke || śravaṇa || cakṣūḥ || nāsikā || mukha || kaṇṭhaḥ || ||

vimalapañcakam || || viśuddha || anāhata || maṇipūra || svādhiṣṭhāna || ādhāra || ājñā || || anugrahaṣaṭkam | |

ādhāra || svādhiºº || maṇīºº || anāhaºº || || || siddhacatuṣkam || ga brahmarandhre || sa mukhe || e kaṇṭhe ||

ma nābhau || na ādhāre || || ratnapañcakam || pāde || jānu | ādhāre | trikandevyā | ādhāre | svādhiºº | maṇī ºº |

anāha | viśuºº | mukhe | ājñā | brahmaraṃºº | kulāṣṭakam | ājñā ma pū | anāhata | ekaḥ | ādhāra aṣṭa | ṣoḍaśakaṃ

pūjya || iti ābhyantarakramapūjā ||


yathā bāhye tathā dehe yathā bāhye tathā pare ||


sthūlasūkṣmaparaṃ bhede pūjanīyaḥ prayatnataḥ ||


śrīmad āgamarūpeṇa yatrāste bhairavaḥ svayam ||


vidyāpīṭha namas tubhyaṃ bhuktimuktiphalapradam || || || || || (fol. exp. 20t, 75v2–76r2)


«Sub-colophon»


iti pūjāsūtram samāptam || || || (fol. 62v7)


Microfilm Details

Reel No. A 0233/23_A 0234/01

Date of Filming 18-01-1972

Exposures 93+22

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 10-11-2011

Bibliography