A 233-5 Kubjikāpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 233/5
Title: Kubjikāpūjāvidhi
Dimensions: 24 x 9.5 cm x 21 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/119
Remarks:

Reel No. A 233-5

Inventory No. 36097

Title Kubjikāpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 24.0 x 9.5 cm

Binding Hole(s)

Illustrations

Folios 21

Lines per Folio 8

Foliation none

Scribe

Date of Copying’’’

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/119

Manuscript Features

Excerpts

Beginning

❖ oṃ namaścaṇḍikāyai ||


śrīparāparagurubhyo namaḥ ||


aiṃ hrīṃ śrīṃ ▒ ▒ akhaṇḍamaṇdalākāraṃ vyāptaṃ yena carācaraṃ |


tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ ||


gurur brahmā gurur viṣṇu gurur devo maheśvaraḥ ||


gurur jagatra(!) sarvāṇī tasmai śrīgu(ra)ve namaḥ ||


śrīguruparameṣṭa śrīguruparamācārya śrīādevaṃ pādukāṃ pūjayāmi || (exp. 16b1–6)


End

yā sā suṃbhaniśuṃbhadaityajaraṇī yā devadevāśriyā


sā devī mama (ra)kṣadakṣiṇabhuje | caṇḍī jaya rakṣatu ||


yasthā vāraṇa(!)prahārāṇāṃ kavacaṃ bhavatu vāraṇaṃ ||

tatra devo vidhātānāṃ śāntir bhavatu vāraṇaṃ ||

pacchimajyeṣṭhājyeṣṭhamahāmāyā śrīkubjikādevyai mūrttibyo nityakarmmadevārccanapūjānimittyārthena(!) ||

yathā śāstrokta tatpalabalaḍāyino bhavantu ||

prītipretātyādi(!) || aikāneka || deva āśrīrvvāda ambe pūrvva || ātmāśīrvāda || baliṃ visarjjana || balivā yathā

pasa || (exp. 5b7–6t7)


Colophon

iti śrīpaścimajyeṣṭhājyeṣṭhamahāmāyā śrīkubjikādevyāḥ nityakarmabalyārccanapūjāvidhiḥ samāptaḥ || ❁ || śubham astu

sarvadā || … (exp. 6t6–b1)


Microfilm Details

Reel No. A 0233/05

Date of Filming 13-01-1972

Exposures 26

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 24-10-2011

Bibliography