A 233-7 Kamalāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 233/7
Title: Kamalāpaddhati
Dimensions: 28.5 x 11.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/200
Remarks:


Reel No. A 233-7

Inventory No. 29882

Title Śrīvidyānaimittikakarmakamalā

Remarks

Author Premanidhi Panta

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size28.5 x 11.5 cm

Binding Hole(s)

Illustrations

Folios 6

Lines per Folio 11

Foliation figures on the verso, in the left hand margin under the abbreviation kamalā and in the right hand margin under the word rāma

Scribe

Date of Copying’’’

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.1/200

Manuscript Features

double exposure of 1r.

Excerpts

Beginning

oṃ mahārājeśvarāya namaḥ ||


paṭīyān nādhyetuṃ navaśivagiraṃ dharttum api vā

kva tad vyākhyā carcābhinavaracanāyāṃ kva tu kathā

tathāpy etad bhāvāyad amṛtarasagraṃthasujanis

tadā vācyo ʼvācyo nṛharicaraṇapremamahimā || 1 ||


tantrarājānusāreṇa naimittikamataḥ paraṃ

kvamalā paddhatiḥ samyak prakāśayati sanmude || 2 ||


tadrādau gurūpūjārthaṃ maṃḍalaṃ darśayāmaḥ || pūjā ceyaṃ gurujanmotsavādiṣaṭparvasu vijātīye

maṃḍale kāryā saptame tu pūrṇārūpe parvaṇi tato vilakṣaṇa eva maṃḍale sā tatrāpi gurau jīvati sati

vijātīye sā anyāvasthāyāṃ tu vijī(!)tīye seti catvāraḥ pakṣāḥ saṃpannā ṣaṭparvapūjopayogi ca

maṃḍalaṃ trividham iti saṃbhūya pa[ṃ]cavidhaṃ gurūpūjāmaṃḍalaṃ bhavati⟨ḥ⟩ || (fol. 1v1–5)


End

yasmin varṣe payaddeśe yā yā nityā pracarati sā sā nityā tattaddeśasvāmini bhavati caṃdrakakṣāyāṃ

yā nityā yadvarṣe pracarati saiva nityā sakalakālasvāmini bhavati itthaṃ ca deśakālayor yasmin varṣe

ekanityā svāmikatvaṃ bhavati tasmin varṣe tannityāpūjanaṃ svajanamdine

svajanmamāsapaurṇamāsyāṃ ca karttavyaṃ etad uktanaimittkakarmaṇām aikaikasyāpy atikrame

sahasrasaṃkhyayā mūlavidyājapo [ʼ]nuṣṭhātavyaḥ nimittāvṛttau naimittikasyāpy āvṛttir iti saṃkṣepaḥ ||

❁ ||


yasyodyotamatī satī guṇavatī mātāpitomāpatir

nāma premanidhīti pantakulabhūḥ kūrmācalo janmabhūḥ

sūpāsyaṃ kṛtavīryajātyutapadaṃ tasmād asāv udyatā

saṃpūrṇā kamalāsu nirmalapadā naimittike karmaṇi || (fol. 6v7–11)


Colophon

iti śrībhāradvājakulaprasūtapaṃthopanāmakakūrmācalāśritaparaṃparaḥ premanidhiśarmanirmitā

śrītaṃtrarājānumataśrīvidyānaimittikakarmakamalā saṃpūrṇā || (fol. 6v12)


Microfilm Details

Reel No. A 0233/07

Date of Filming 16-01-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 25-10-2011

Bibliography