A 234-19 Guhyakālīpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 234/19
Title: Guhyakālīpūjāvidhi
Dimensions: 23 x 8.5 cm x 39 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/189
Remarks:


Reel No. A 234/19

Inventory No. 40856

Title Guhyakālῑpūjāvidhi

Remarks

Author

Subject Tāntrika Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 8.5 cm

Binding Hole(s)

Folios 39

Lines per Page 7

Foliation none

Scribe

Date of Copying NS 840

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/189

Manuscript Features

MS is not filmed in proper order. Beginning and the end of the text appears on the exposure 4.

Excerpts

Beginning

❖ śrīparadevatāyai namaḥ || || ṅ oṃ namaḥ śrīmaṅgalāyai namaḥ || || tati liṅgārccanavidhi ||

tritattvenācamya || akhaṇḍamaṇḍalākālaṃ tyādi(!) || śrīgurupādekebhyo namaḥ || arghapātrāsanāya namaḥ || ātmāsanāya namaḥ || nyāsaḥ || aṃ astrāya phaṭ || ityādikarāṅganyāsaḥ || arghapātrapūjā || aṃastrāya phaḍityāṣaḍana pūjā || āvāhya || dhenumudrā || ātmane siṃcayet || ātmane canda(!) namaḥ || ātma śirase puṣpaṃ namaḥ || ātmamūrttaye namaḥ || iti ātmapūjā || (exp. 4b1–6)


End

mūlena karanyāsa yāya || saṃhārakrameṇa || mūlamantreṇa devyā tejasi dhyātvātmani līnaṃ hāṃ +++ || mūlaṃ ca sarvvaṃ ganapate juṃ si añjaliṃ kāyānāśa+ggaṇamūlamantraya līnaṃ kṛtvā || ṣaḍaṅga || || svasirasi ṅābhiyā mūlamantreṇa triyāñjali 3 || svaśirasi dhāryyate || mūlena daśa daśadhā japet 10 || mūlamantreṇa tridhā 3 pūjayet || || || … (exp.3b6–4t1)


Colophon

iti nityakarmavidhis samāptaḥ || saṃpūrṇaṃ || || (…. ) ❖ samvat 840 āśunā site cvayā saṃpūrṇaṃ || || (exp. 4t1–3)

Microfilm Details

Reel No. A 234/19

Date of Filming 18-01-1972

Exposures 47

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 05-03-2012

Bibliography