A 234-21 Gurutrayamantranyāsa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 234/21
Title: Gurutrayamantranyāsa
Dimensions: 24 x 10.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2199
Remarks:


Reel No. A 234/21

Inventory No. 43469

Title Gurutrayamantranyāsa

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24 0 x 10.5 cm

Binding Hole(s)

Folios 4

Lines per Page 10

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2199

Manuscript Features

Fols.2v–4r are microfilmed twice.


Excerpts

Beginning

|| śrīgaṇeśāya namaḥ |


śrīnāthādigurutrayaṃ gaṇapatiṃ pīṭhatrayaṃ bairavaṃ

siddhaughaṃ baṭukatrayaṃ padayugaṃ dūtīkramaṃ maṃḍalaṃ |

vīrādyaṣṭacatuṣkaṣaṣṭhīnavakaṃ vīrābalipaṃcakaṃ

śrīmanmālini maṃtrarājasahitaṃ guror maṃḍalaṃ || 1 ||


asya śrīgurutrayamahāmaṃtrasya gāyatrīchaṃdaḥ haṃsasvarūpī śrīgurur devatā haṃbījaṃ saḥ śaktiḥ | so haṃ kīlakaṃ | śrīguruprasādasidhyarthe jape viniyogaḥ | atha nāśsaḥ (!)| sāṃ aṃguṣṭhābhyāṃºº sīṃ tarjanībhyāṃºº sūṃ madhyamābhyāṃºº saiṃ anāmikābhyāṃºº sauṃ kaniṣṭhikābhyāṃºº saḥ karatalakarapṛṣṭhābhyāṃºº evaṃ hṛdayādi (fol. 2r1–6)


End

mukhastho labhate siddhiṃ karastha[ḥ] svalpajīvinaṃ |

udāsīnaḥ kukṣisaṃsthaḥ pādastho duḥkhamāpnuyāt |


pucchastha[ḥ] pīḍyate maṃtrī baṃdhanoccāṭanādibhiḥ |

kūrmacakramidaṃ proktaṃ maṃtriṇāṃ siddhidāyakaṃ |


kūrmacakram avijñāya yaḥ kuryāj japayajñakaṃ

nāsti tasya phalaṃ ki(!)cit sarvānarthāya kalpate || || (fol. 4v10–11)


Colophon

Microfilm Details

Reel No. A 234/21

Date of Filming 18-01-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 10-11-2011

Bibliography