A 234-2 Kālīkulasadbhāvahomavidhāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 234/2
Title: Kālīkulasadbhāvahomavidhāna
Dimensions: 32.5 x 9 cm x 11 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/220
Remarks:

Reel No. A 234/2

Inventory No. 29474

Title Kālīkulākulasadbhāva

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32 5 x 9.0 cm

Binding Hole(s)

Folios 11

Lines per Page 7

Foliation figures on the verso, in the middle left-hand margin under the word siddhāgniḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/220

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīpratyaṅgirāyai || ||


tatrādau nityakarma kṛtvā, hastau pādau prakṣālya śucivastre paridhāya, kambalādimṛdvāsane upaviśya, uttarābhimukho bhūtvā, kuṇḍanirmmāya, āhutyānukrameṇa, khananotthānavistāraṃ kṛtvā, pañcamekhalayā virājamānaṃ kuṇḍaṃ kṛtvā, apatitagomayopalipya tatra yakṣakarddamādisugandhenāsiṃcya, siṃdūrarajasā, caturasra(!),aṣṭāra(!),aṣṭadala(!),ṣaṭkoṇaṃ, trikoṇaṃ vilikhya puṣpaprakaraṇena (saṃ)chādya || (fol. 1r1–4)


End

yathā śaktyā devīṃ stutvā || ghṛtena vahnau punar yyathā śaktyā hutvā, vyāhṛtibhiḥ 27 punaḥ hrīṃ śrīṃ oṁ agnaye svāheti hutvā 27 || śruvaṃ gṛhītvā ghṛtapūrṇṇaṃ kṛtvā mūlena pūrṇṇāhutiṃ hunet || || tato devīṃ kuṇḍān svasthāne nilālambām (!) kṛtvā, visarjjayet || tato vahniṃ prapūjya, svakīyamūlādhārāgnau vahniṃ niyojya || kṣamasveti visarjjayet || || tato niśāyāṃ homānte, samayārthe carupañcakaṃ pūjya,(!) samayaṃ kārayet || || (fol. 11r1–5)


Colophon

iti kāli(!)kulākulasadbhāve, homavidhānaṃ samāptam iti || || (fol. 11r6)


Microfilm Details

Reel No. A 234/2

Date of Filming 12-01-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 02-11-2011

Bibliography