A 234-3 Kubjikāpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 234/3
Title: Kubjikāpūjāvidhi
Dimensions: 33 x 13 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1930
Remarks:


Reel No. A 234-3

Inventory No. 36104

Title Kubjikāpūjāvidhi

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.0 x 13.0 cm

Binding Hole(s)

Illustrations

Folios 45

Lines per Folio 7

Foliation figures in lower right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1930

Manuscript Features

Excerpts

«Beginning »


(5) oṃ aiṃ 5 hasa bhagavati ghore śrīparādevī paramakalāyai śivāyai hasa ūrdhvavaktrāyai

śrīnityānandanāthapādukāṃ pūjayāmi || aiṃ 5 kṣama▒ śrīkubjikāyai bhaganamālinyai śrīśamanāyai kṣamamūrdhnivaktrāyai

śrī amoghānandanāthapādukāṃ pūjayāmi || 2 || aiṃ 5 laka▒ ▒ ▒ śrīsiddhiyoginī vāgeśvarīmudrāyai

lavapūrvavaktrāyai śrīśilāśekharanāthapādukāṃ pūjayāmi || 3 || aiṃ 5 ra ya ṅa ṇa na ma aghorāmukhī śrīkālikāyai

śrīvidyāyai ra ya hrauṃ dakṣiṇavaktrāyai śrīmahābhairavānandanāthapādukāṃ pūjayāmi || 4 || (fol. 1v1–5)


End

bhrāmaya 2 punar bhrāmaya 2 uccālaya uccālaya rāṃ rīṃ rūṃ hūṃ phaṭ svāhā || aiṃ 5 phreṃ (naganiṃ) śavarīyai ta

te kananighaṭa cala cala cālaya 2 uccālaya 2 khphreṃ hrīṃ svāhā || oṃ kṣa hūṃ phaṭ || dharaśilā śaṃkha || || aiṃ 5

khphreṃ hrīṃ hūṃ hra kusumamālinī ṭha ṭha khphreṃ hrīṃ hūṃ svāhā || puṣpābhiṣekaḥ || aiṃ 5 hrīṃ hrīṃ hrīṃ khphrīṃ hūṃ

phaṭ 5 || sūtraprabhañjana || aiṃ 5 hūṃ 3 hūṃ daṇḍini ṭha ṭha khphreṃ hūṃ svāḥā | dantakāṣṭḥaḥ || oṃ hāṃ hīṃ hūṃ

vajratuṇḍa vajrakāya ūrdhvakeśa śrīhanumantadevāya namo stu te || || || || (fol. 14v515r2)


«Sub-colophon»


iti pavitrārohaṇavidhiḥ || (fol. 22r2)


iti kaulinī kaumārīyāgaḥ samāptaḥ || (fol. 22v3)


iti caṇḍapūjā samāptā || (fol. 23v7)

… trailokyaḍāmarīmahāvidyā || (fol. 14r2)


Microfilm Details

Reel No. A 0234/03

Date of Filming 18-01-1972

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 23-02-2012

Bibliography