A 234-4 Kubjikāyajñavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 234/4
Title: Kubjikāyajñavidhi
Dimensions: 21 x 9 cm x 38 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5030
Remarks:

Reel No. A 234/4

Title Kubjikāyajñavidhi OR Kubjikāgnivarṣavardhanakoṭyāhutiyajñavidhi

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 38.0 x 5.0 cm

Binding Hole(s)

Folios 38

Lines per Folio 21

Foliation none

Date of Copying NS 938

Place of Copying

Place of Deposit NAK

Accession No. 5/5030

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāyai(!) ++ śrīkubjikādevyai namaḥ || kubjikāgniyajñavidhirikhate(!) || agnikuṇḍa kalaśa gogrāsa bali vo vi hnasakana sindhu muṅa mālako coya || thvate voya vidhi dhunaṇāva kubjikāgniyajña yāya || tato mūlācāryasiṃhāsanasaṃsthitā || jajamāna puṣpabhājana yācake || adyādi sūryārghaṃ || vākya || jajamānasya amuka dāsasya śrī3kubjikādevyāḥ varṣavaṃdhannasuvarṇakarasadhvajāvarohanakubjikāgniyajña ārambha nimityarthaṃ śrīsūryārghaṃ namaḥ || puṣpaṃ || (exp. 3A1-16)

End

yayamānasya(!) varṣabaṃdhana māsāhutiyajña śrī2kubjikārccananimirttārthaṃ(!) yathāśāstroktaphaladāyamāno bhavantu jajamāninyā (!) acarasindūramastu jajamānasya sakala parivārānāṃ āyur ārogya maiśvarya janadhanalakṣmī santati santānabṛddhir astu || rājādhirāja parameśvara paramabhaṭṭārakāya śrī3 amukamalladevasya khaḍgasiddhir astu || tvaṃgatir ityādi || vidhithyaṃ dhunake || || (exp. 42B16-43A8)

Colophon

saṃvat 938 phārguṇa śukla trayodasi śukravāra khuhnu thva saphu sidhayakā galakūṭayā śivācāryya rakṣmīnara tha o tanittina cokā juro || || śubham || (exp. 43B8–13)

Microfilm Details

Reel No. A 0234/04

Date of Filming 18-01-1972

Exposures 44

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 23-02-2012