A 234-6 Kubjikāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 234/6
Title: Kubjikāpaddhati
Dimensions: 22 x 10 cm x 38 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7632
Remarks:


Reel No. A 234-6

Inventory No. 36028

Title Kubjikāpaddhati

Remarks

Author

Subject Tantra

Language Newari, Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 10.0 cm

Binding Hole(s)

Illustrations

Folios 38

Lines per Folio 9

Foliation none

Date of Copying NS 782

Place of Deposit NAK

Accession No. 5/7632

Manuscript Features

MS is not filmed in proper order.

Beginning of the text appears on the exposure 7.

MS contains the rituals and discreption about the Caṇḍeśvarīyātrā.

Excerpts

Beginning

❖ oṃ nama || śrīkubjikāyai ||

deguri yāya tene ṅāva (anataco) (vā) phaladā yoginī ādina visyaṃha || gurusyaṃ āmantraya traya ||
āmantritosi yoginyā saganaṃ (!) gurupūrvvakaṃ ||
puṣpadūrvākṣataṃ caiva somanasaṃtu(!) prayaccha me ||
adya me gṛhṇatīrtyarthaṃ(!) nimantraṇa karomyahaṃ ||    ||
jīrārṇnavasamdbhūtaṃ koṅkane yat prakāśitaṃ |
sahajānandasandoha nirmitaṃ paramātmakaṃ ||
varṇānāṃ caiva sarvakhāṃ(!) me te karaṇam urrtamam(!) ||
kulaśāsanāsiddhyarthaṃ mannapātra(!) pragṛhyatāṃ || (exp. 7b1–6)

End

aiṃ 5 aṃ lalāṭe pādukāṃ || lalāṭasa || aiṃ 5 iṃ kande pādukāṃ || kaṃthusa || aiṃ 5 uṃ mukhapādukaṃ || khālasa || aiṃ 5 guṃ guhyapādukāṃ || liṃgasa || aiṃ 5 oṃ pādadvayopādukāṃ || pā(da) || bali || iti bījapañcakaṃnyāsa ||    || chāṃ chīm chūṃ mahantārikāyai hrāṃ glūṃ kalādhi sāṃsīṃ sūm ▒ viśuddhaśākinīyai prakṛtipūrikhaḍgīśānandadevapādukāṃ || kaṃthe || aiṃ 5 ghore aghoramukhī bahurūpāyai he mlūṃ mantrādhi kāṃ kīṃ kūṃ ▒ anāhata kākīkiya gunapuriviśvānandadevaṃ pādukāṃ || hṛdi || aiṃ 5 hrāṃ hrīṃhūṃ verccarasisva hūṃ plūṃ varṇādhi lāṃ līṃ lūṃ ▒ manipūrakalākiniyai mahāpūrṇāśānandadevapādukāṃ || nābhau || aiṃ 5 ▒ kubjikāyai kuladvīpāyai hrīṃ mlūṃ yadādhi rāṃ rīṃ rūṃ ▒ svādhisthāne śākinīya dhirī anugrahīśānandadevapādukāṃ || liṃge || aiṃ 5 namo bhagavati hṛtkamalāyai hrāṃ bhlūṃ bhuvanādhi ḍāṃ ḍīṃ ḍūṃ ▒ ādhāra aḍākinīya manapurīmitrānandadevapādukāṃ || guḍe (!) || aiṃ 5 kini 2 vicce kahvanāye huṃ clūṃ tasyādhi hāṃ hīṃ hūṃ ▒ ājñāhākiniye yuyuri śrī akhaṇḍīśānnandadevapādukāṃ || bhumadhye aiṃ 5 yāṃ yīṃ yūṃ ▒ lalāṭayakṣaṇīpurī kaulīśānandadevapādukāṃ || lalāṭe || idaṃ baliṃ gṛhna 2 svāhā || iti dādiṣaṭkanyāsa || ❖ || tato gurupakti(!)pūjā || (exp. 5b7–6b3)

Colophon

❖ samvat 783 jyeṣṭaśukla aṣṭamyān tithau śrīśrīśrīcaṇḍeśvarī adhisthāne śrīvāṇikāpurīnagare vāstavya karmmācārya gokulabhāro divyasiṃha bhāro nehmā phukiṃ jasyaṃ thavatā nimittiṃna karmmārcana cocakaṃ kāyā daivajña khapvayā devabhārona cosyaṃ viyā || thva velasa khapvayā kātatayā va khapvaju kvalanakaṃ mahāduḥkha visye tava || thva velasa bhājuyā pukhulisa dala coṅāva puṣuliṃ sanakādevaslasa coṅa devaṃ lāṃhāṃ ataṃkāyāva senakava || thva velasa yāyā rājā pratāpamalla yalāyā nivāsamalla khapvayā jagatprakāśamalla || jagajjyotimallayā puṣali sugarapūsideṅā va vāsikhamorakāyāva masirayā luporaraṃga jurakāyāva yāyā lāsakulasataya yaṃnā || thvana hva thvadaṃ yalāyā deguratale devalayitāla matā mātrana menana va juro || samvat 782 śrī3caṇḍe(śva)rīyājātrāsa vājana cchunaṃ madu jātrā jukva yātā ||    ||    ||    || śubham astu sarvvadā ||    || (exp. 6b3-7t4)

Microfilm Details

Reel No. A 234/6

Date of Filming 18-01-1972

Exposures 46

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 23-02-2012