A 234-7 Kaumārīpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 234/7
Title: Kaumārīpūjāvidhi
Dimensions: 25 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1612
Remarks:


Reel No. A 234-7

Inventory No. 32067

Title Kaumārῑpūjāvidhi

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 25.0 x 9.0 cm

Binding Hole(s)

Folios 4

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 1/1612

Manuscript Features

Incomplete, MS is not filmed in proper order.

Excerpts

Beginning

❖ śrībhairava uvāca ||

kathayāmi varārohe tava bhaktyā dhunā śṛṇu |

kumāryyā lakṣaṇaṃ yena jñātavyaṃ ca śubhāśubhaṃ ||

adho dṛṣṭir bhaved devi jānīyān maṃgalaṃ śubhaṃ |

maunena ca bhavet siddhiḥ kalahena vinaśyati ||

vilokya daśadigbhā(gā) nāmacāraṃ 2 muhu ḥ 2(!) |

aśubhaṃ tad vijānīyād iti śāstrasya niścayaḥ ||

ati bhuṅkte bhaved bighnā nābhuktena viśeṣataḥ |

viṇmutraṃ ca tyajed yāvad vāramugraṃ bhavet tadā || (exp. 3b1–4)


End

kamya(!) sati syād vimukhī kālikā parameśvari |

hīnāyuḥ syāt tadā bhūpo gadgadaṃ bhāṣate yadi ||

eteṣāṃ viparītāni śuhāśaṃsāni sarvataḥ |

kumārī ceṣṭita dvārā jñāyate hi śubhāśubhaṃ ||

vārṣikaṃ ca phalaṃ rājño jayāthavā parājayaḥ |

mṛtyurduḥkhaṃ sukhaṃ vāpi śatrubhītir balonnatiḥ ||

rājyabṛddhiḥ prajāpīḍā dhanahānir balakṣayaḥ |

kumārīpūjanāt sarvaṃ jñāyate bhojanād api ||

parīkṣed yatnatas tasmād rājā svasya śubhāśubhaṃ |

arccitāpi viśeṣeṇa bhojanena sureśvarī || (exp. 5b3-7)


Colophon

ityādiphalabāhulyaṃ mahākālasaṃhitāyāṃ || iti kumārīpūjāvidhiḥ || || (exp. 5b7-6t1)

iti guhyakālistutiṃ(!) samāptaṃ || (exp. 3t5-6)


Microfilm Details

Reel No. A 0234/07

Date of Filming 18-01-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 24-02-2012