A 235-11 Guhyakālīmantraprayoga

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 235/11
Title: Guhyakālīmantraprayoga
Dimensions: 31 x 14.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/5941
Remarks:


Reel No. A 235-11

Inventory No. 40774

Title Guhyakālīmantraprayoga

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.0 x 14.5 cm

Binding Hole(s)

Illustrations

Folios 11

Lines per Folio12

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation guru and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.5/5941

Manuscript Features

On the front cover-leaf is written: guhyakālādimantaraprayogaḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


atha guhyakālyā sūryo vaṃśopāṃsiptā mālā matrāṃ(!) ||


oṁ namaḥ siddhicāmuṇḍāmahākāpālī caturddaśabhuvanavāsinī hrīṁ phreṁ huṁ preṁ chrīṁ krīṁ jaḥ

|| khraiṁ hūṁ caiṁ huṁ deṁ hrīṁ krauṁ bhramate śrīṁ phre chrīṁ iṁ cheṁ

ī[c]chhākāminīyaśaḥkarmmakarī mama sādhaya 2 siddhi 2 mamāttāraṇī ī che i[c]chāvihāraṇī yeṁ hrīṁ

hūṁ hūṁ pheṁ 5 hūṁ phaṭ 2 arcite namaḥ || iti saṃsevya(!) || || khphreṁ hasakhphreṁ || kṣmīṁ(!) oṁ

hūṁ hrīṁ mahācaṇḍayogeśvarī phre hūṁ phaṭ hrīṁ mahācaṇḍayogeśvarī thrīṁ dhrīṁ thrīṁ phaṭ ||

bhaśmam abhimantrita uttamādināṃ chipet || (fol. 1v1–5)


End

athāparājitā dhūpaṃ narāṇāṃ hitakāmyayā ||

ḍākinī śākinī caiva grahavetālam eva ca ||


dhūpaṃ tu dhūpayen nityaṃ gṛhasya bhayasān(!)taye ||

mayūrapicchanimbasya patrāṇi bṛhatī phalaṃ ||


hastidantanakhaṃ kūṭaṃ hiṃguṃ maricanāgaraṃ ||

ajaromrāninirmmokaṃ viḍālanalam eva ca ||


iti cūrṇīkṛtaṃ yoyyaṃ goghṛtena tu melayet ||

itye(!) parājitādhūpaṃ grahadoṣanivāraṇaṃ ||


bhūtarākṣasapaisācāṃ kuṣmāgabrahmarākṣasān

dhūpadoṣāvinirmuktā(!) palāyante daśo diśa(!) ||


snepā 1 niha 2 kāgi bhāṭā 3 kisiyādatta 4 dhūpālūsi 5 kūṭa 6 hiṃ 7 male 8 śuṭhi 9 draguyāsā 10 bhauṣi

11 viṣu 12 samabhā || huṁ 3 hrīṁ 3 sarvāpacāraṇaśaṃya 2 sarvaśatrusarvavighnaṃ māraya 2 hū

phaṭ svāhā ṇānena sādhakaṃ || 1000 || (fol. 9r5–11)


=== Colophon ===x

Microfilm Details

Reel No. A 0235/11

Date of Filming 20-01-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 15-11-2011

Bibliography