A 235-17 Khaḍgamālāmantroddhāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 235/17
Title: Khaḍgamālāmantroddhāra
Dimensions: 17 x 8.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/6117
Remarks:


Reel No. A 235-17

Inventory No. 33576

Title Khaḍgamālāmantroddhāra

Remarks

Author

Subject Tantrik karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 8.5 cm

Binding Hole(s)

Illustrations

Folios 6

Lines per Folio 7

Foliation figures on the verso, in the upper left hand margin and the lower right hand margin

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.5/6117

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||


śrīmanmahātripurasuṃdaryai namaḥ ||


mālāmaṃtraṃ pravakṣāymi mahārājñī mahodayaṃ ||

yasya smaraṇamātreṇa pūjāsiddhi[ḥ] prajāyate || 1 ||


tritārīpraṇavaṃ procya namas tripurasuṃdari ||

hṛdayād devi śabdāṃte śirodevīti kīrtayet || 2 ||


śīkhādevipadaṃ procya kavacād evi śabdataḥ ||

netradevyastradevītī kāmeśvarī bhageti ca || 3 || (fol. 1r1–7)


End

śakte mahāmahāgupte tataś caiva mahā mahā ||

jñepte mahāmahānaṃde tataś caiva mahā mahā || 45 ||


skaṃde mahā mahāśabdā dāśaye parikīrtayet ||

tato mahāśrīticakranagarāc ca tataḥ punaḥ || 46 ||


saṃrājñīpadam uccārya namas te tritayaṃ punaḥ ||

agnijāyāvilomena tritārīṃ ca prakīrtayet || 47 ||


mālāmaṃtro mahābhāga sarvasiddhipradāyakaḥ ||

ekatriṃśatsahastrārṇas trilokīmihanakṣamaḥ || 48 || (fol. 6r6–6v6)


Colophon

iti khaḍgamāloddhāras samāptaḥ || ❁ || (fol. 6v6)

Microfilm Details

Reel No. A 0235/17

Date of Filming 20-01-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 15-11-2011

Bibliography