A 235-19 Khaḍgamālāmantroddhāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 235/19
Title: Khaḍgamālāmantroddhāra
Dimensions: 18.5 x 10.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/6135
Remarks:


Reel No. A 235-19

Inventory No. 33577

Title Khaḍgamālāmantroddhāra

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.5 x 10.5 cm

Binding Hole(s)

Illustrations

Folios 11

Lines per Folio 9

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6135

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||


mālāmaṃtraṃ pravakṣyāmi mahārājñī mahodayaṃ ||

yasya smaraṇamātreṇa pūjāsiddhiḥ prajāyate || 1 ||


tritārīṃ praṇavaṃ procya namas tripurasundari ||

hṛdayād deviśabdānte śiro devīti kīrttayet || 2 ||

śikhādevīpadaṃ procya kavaca devīśabdataḥ ||

netra devyastra devīyaṃ kāmeśvari bhageti ca || 3 ||


mālinītipadaṃ nityaklinnepadam udīrayet ||

bheruṇḍe vahni vāśabdāt siniśabdo mahāpadaṃ || 4 || (fol. 1v1–7)


End

hṛtthayaś caiva hṛllekhā halī ca halikāmatā ||

sarasvatī ca sarvajñaḥ kamalākāṃtamarddanau || 81 ||

haranāthaḥ kāmaśivaḥ lalitā haravallabhā ||

lakṣmīś caiva lalajjihvo hiraṇyahṛdayeśvara || 82 ||


sarveśvarodhaśakalājananī lalitāmbikā ||

karuṇākarakāmeśa kāmakoṭiś ca tadvadhūḥ || 83 ||

līlāvatī ca lalitā kāmo lāvaṇyanāyakaḥ ||

hareśvarī hiraṇyā ca bāhus tadbhartṛśaṃkaraḥ || 84 || (fol. 11r9–11v6)


Colophon

iti khaḍgamāloddhāraḥ || (fol. 11v7)

Microfilm Details

Reel No. A 0235/19

Date of Filming 20-01-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 16-11-2011

Bibliography