A 235-22 Guhyakālīṣoḍhānyāsa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 235/22
Title: Guhyakālīṣoḍhānyāsa
Dimensions: 24 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/26
Remarks:


Reel No. A 235-22

Inventory No. 40927

Title Guhyakālῑṣoḍhānyāsa

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 10.0 cm

Binding Hole(s)

Illustrations

Folios 7

Lines per Folio 6

Foliation figures in lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/26

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


devyuvāca ||


deva deva jagannātha bhaktānugrahakāraka ||

sarvvāpadbhyaḥ samāpnoti paritrāṇaṃ kathaṃnaraḥ || 1 ||

īśvara uvāca ||

śṛṇu devi pravakṣyāmi guhyād guhyataraṃ tathā ||

āpaduddhāraṇaṃ nāma kavacaṃ paramādbhutaṃ || 2 ||

śatam aṣṭottaraṃ caiva japtvā dhyātvā ca kālikāṃ ||

indrajin bandhanānmuktaḥ purā devaḥ śacīpatiḥ || 3 ||

bhairavosya ṛṣiśchando gāyatrī devatā prabhuḥ ||

kālikā viniyogasya sarvāpadvinivāraṇe || 4 || (fol. 1v1–6)


End

na deyaṃ paraśiṣyebhyo bhaktyebhyo vā viśeṣataḥ ||

śiṣyebhyo bhaktiyuktebhyaś cānyathā mṛtyum āpnuyāt || 35 ||

spargghām uddhūyakamalā (kamalā) vāgdevī mandire sakhe ||

pautrāntaṃ sthairyam āsthā(ya) nivasatyeva niścitaṃ || 36 ||

idaṃ ṣoḍasanyāsaṃ jñātvā yo japed guhyakālikām || (!)

śatalakṣaṃ prajaptvāpi tasya mantro na siddhyati || 37 ||

sadāstraghātam āpnoti so cirān mṛtyum āpnuyān || 38 || (exp. 8b4–9t3)


Colophon

iti śrīguhyakāliṣoḍasanyāsaḥ samāptamḥ(!) || śubham || śrīḥ (exp. 9t3)


Microfilm Details

Reel No. A 0235/22

Date of Filming 20-01-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 16-11-2011

Bibliography