A 235-24 Guhyakālīmantramahimā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 235/24
Title: Guhyakālīmantramahimā
Dimensions: 19.5 x 6.5 cm x 4 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/861
Remarks:


Reel No. A 235-24

Inventory No. 40772

Title Guhyakālῑmantramahimā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 19.5 x 6.5 cm

Binding Hole(s)

Illustrations

Folios 4

Lines per Folio 6

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/861

Manuscript Features

MS contains the scattered and incomplete folios related to the Guhyakālī and vajreśvarī.

Excerpts

Beginning

iha sannirudhyasva || argha viya || aiṃ pādyaṃ namaḥ || hrīṃ arghaṃ svāhā || śrīṃ ācamanīyaṃ svadhā || aiṃ hrīṃ śrīṃ snānaṃ namaḥ || pātrayā vindu ai taya || ▒ ▒ ānandabhairavāya surāśaktyai namaḥ || ceta svāna dhūpa dīpa naivedya || mūlanaṃ || kaṃ khaṃ gaṃ ghaṃ ṅaṃ anaṅgakusumāśrīpādukāṃ || caṃ chaṃ jaṃ jhaṃ ñaṃ anaṃgamekhalāśrīpādukāṃ || ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ anaṃgamadanāśrīpādukāṃ || (exp. 2t1–6)


End

thanā pīṭhapūjā || oṃ uḍyānapīṭhāya namaḥ || jāṃ jālaṃdharapīṭhāya namaḥ || kāṃ kāmarūpapīṭhāya namaḥ || pūṃ pūrṇagiripīṭhāya namaḥ || lāṃ vāṃ rāṃ yāṃ hsauḥ paṃcapretāsanebhyo namaḥ || tattvaśodhana || dhyāna ||


pāṭalāvarṇarūpā sā chatraṃ vajra bhujadvaye ||

gajāsanagatā devī vindupātre rasāmṛtaṃ ||

āvāhanamudrā kene || śrīvajreśvari ihāgaccha 2 iha tiṣṭha 2 iha sannidhehi || (exp. 6b1–6)

=== Colophon ===x

Microfilm Details

Reel No. A 0235/24

Date of Filming 20-01-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 17-11-2011

Bibliography