A 235-26 Grahaṇapuraścaraṇavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 235/26
Title: Grahaṇapuraścaraṇavidhi
Dimensions: 23 x 19.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1150
Remarks:


Reel No. A 235-26

Inventory No. 40241

Title Grahaṇapuraścaraṇavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.0 x 19.5 cm

Binding Hole(s)

Illustrations

Folios 6

Lines per Folio 9

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1150

Manuscript Features

Excerpts

Beginning

|| atha grahaṇakālīnapuraścaraṇaṃ ||


tatra grahaṇapūrvvadine upavāsaḥ kāryaḥ kecid grahaṇadine evopavāsaṃ manyante tatra ca sākṣāt samudragāminyāṃ nadyāṃ

nābhimātrajale sthitvā japaḥ kāryaḥ tadabhāve nadyabtare nade samudrasannihatyādau puṇyatīrthe

yavanādinirmitajalāntare vā uddeśya(gata) liṅgasaṃkhyayor avivakṣitatvān nadasya nadīsaṅgamasya ca

mukhyakalpatvamevetyapi vadanti | (exp. 3b1–4)


End

garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ jātakarma nāmakaraṇaṃ tapaniṣkramaṇaṃ annaprāśanaṃ cūḍākaraṇaṃ upanayanaṃ

sahāvrata upaniṣat snānaṃ godānaṃ udvāhaś ca maraṇādi krūrakarmaṇi maraṇam api tato vahneḥ pitarau saṃpūjyātmani saṃyojya

mūlāgra ghṛta(cyu) plutāpañcasamedho juhuyāt tatas tu tatkarmaṇi tat jihvāmaṃtrair namaḥ sthāne svāhā ++ḥ saptāhutir

juhuyāt tataḥ pūrvokte rhadayor (!)I ṣaḍaṅgamantraiḥ svāhāntaiḥ ṣaḍāhutir juhuyāt svāhāntena svāhāntaraṃ tataḥ

pūrvoktair vahnimūrttimantrair namaḥ sthāne svāhā yuktair aṣṭāhutir juhuyāt (exp. 8:5–10)


=== Colophon ===x


Microfilm Details

Reel No. A 0235/26

Date of Filming 20-01-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 18-11-2011

Bibliography