A 235-2 Guhyakālīpratiṣṭhā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 235/2
Title: Guhyakālīpratiṣṭhā
Dimensions: 30 x 9.5 cm x 33 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/109
Remarks:


Reel No. A 235-2

Inventory No. 40813

Title Guhyakālῑpratiṣṭhā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 30.0 x 9.5 cm

Binding Hole(s)

Illustrations

Folios 33

Lines per Folio 9


Foliation figures in middle right-hand margin of verso

Scribe kālīdāsa

Date of Copying NS 731, NS 746

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/109

Manuscript Features

MS is dated 746, which is copied from the dated MS of NS 731.

Excerpts

Beginning

❖ oṃ namaḥ śīmaṅgalāyai || pehnu hṅava pīṭhapūjā cchoya || hṅathvakvahnu (+)lusiyāyā kṣūrakarmma yāya kharisnāna yāya pavitravastrana geya || nityakarmmayāya || cakroddhāra yāya || pañcalaṃṅana || devayākeśatabhṛndikā coya halalīnacchi yāya ṅāpā lūghāṅāvatāthe māla || kālīyā paddhatīna karmmārvvaṇa(!) yāya || samayādihaviṣya ekabhaktaḥ || || kālīyā gāyatrīṇa jāpa yāya sakala sana dolacchi yāya || yajñamaṇḍapasa || || (fol. 1v1–3)


End

❖ atha caturthīkvahnuyā aṭapāpaṃyā(!)sa homayāya || kalaśapūjā || layāthividhithyaṃ dhunake || kalaśābhiṣeka || yajñavisarjana yāya || dīpajāgaṇa(!) || || santi kuhnu pratyārambha || || ❁ || ❖ atha ṣaṭmāse bhasmaṃ pravāhayet || yajñakuṇḍasa coṅa nalithaṃ kāyāva thālāsate || vibhāyalana kāvataya || caṇḍapūjā yāya || caṇḍayā gaṇa samaya cchoya dhunaṅāva nalinatulakāva, khosacūyabaliccha yāta viyāva thānasa vācake || khosacūyavākya ||

oṃ mayā pūrvvakṛtaṃ sthāpya nadyā pañcadevatā |

suprītaṃ subhadañ caiva mayā adya visarjayet (!) ||

gaṅā tvaṃ paramā devi pavitraṃ pāpanāśani(!) | nirmmālyaṃ lehyacūrṇañ ca vāhayed yajñakalmaṣa(!) || ||


snāna yāya || || devasake matā pūjā yāya sagona kāya || samayakalaṃkacchoya || || (fol. 31r8–31v3)


Colophon

iti guhyakālīpratiṣṭhā ahorātrayajñaṃ samāptaṃ || || samvat 731 kārttikakṛṣṇa tṛtīyāyāntithau rohinī(!) nakṣatre budhavāra kvahnuṃ guhyakālīpratiṣṭhā yāṅā dina śrī upādhyā uddhavarājena sañcitam idaṃ pustakaṃ || caparitale satayā pratibhārapratiṣṭhāṃthama yāṅā || śubhaṃ || || saṃvat 746 caitra śukla navamyāntithau puṣyanakṣatre ādityavāsare śrī3guhyakālīpratiṣṭhālikhitadinaṃ śrīuddhavanāthaguro(!) prasādācchrīkālīdāsenalikhitam idaṃ pustakaṃ || śrīśrīśrīdevīprītir astu || tasmai gurave sadārādhane rato ʼhaṃ bhavāmi || || śubham astu sarvvadā bāndhavādīnāṃ || ❁ || (fol. 31v5–9)

Microfilm Details

Reel No. A 0235/02

Date of Filming 18-01-1972

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 10-11-2011

Bibliography