A 235-30 Guhyakālīṣoḍaśākṣarapūjāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 235/30
Title: Guhyakālīṣoḍaśākṣarapūjāpaddhati
Dimensions: 23.5 x 10 cm x 55 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/132
Remarks:


Reel No. A 235-30

Inventory No. 29093

Title Guhyakālῑṣoḍaśākṣarapūjāpaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Newari, Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 23.5 x 10.0 cm

Binding Hole(s)

Illustrations

Folios 55

Lines per Folio 8

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/132

Manuscript Features

Excerpts

Beginning

phaṭ namaḥ svāhā || hrīṃ phreṃ glauṃ glūṃ sugaṃdhāyai phaṭ namaḥ svāhā || hrīṃ phreṃ glūṃ


helāyai phaṭ namaḥ svāhā || hrīṃ phreṃ glūṃ sudhānujāyai phaṭ namaḥ svāhā || || tato dhyānaṃ ||


sūryakoṭipratīkāśaṃ candrakoṭisuśītalaṃ ||


aṣṭādaśabhujaṃ devaṃ pañcavaktraṃ trilocanaṃ ||


amṛtārṇavamadhyasthaṃ brahma padmoparisthitaṃ ||


bṛṣārūḍhaṃ nīlakaṃthaṃ(!) sarvālaṃkārabhūṣitaṃ ||


kapālakhaṭvāṅgadharaṃ ghaṇtādamaru(!)vādinaṃ ||


pāśāṅkuśadharaṃ devaṃ gadāmugara(!)dhāriṇaṃ || (exp. 3B1–5)


End

sarvvāsurakṣayakari khaḍgakhaṭvāṅgadhāriṇi ||

mahāghore mahārāve daityadarpanidūdani(!) ||


imaṃ paśubaliṃ devi gṛhītvā kālarātrike ||

prītā bhava mahācaṇḍe rakṣa māṃ śaraṇāgataṃ ||


āyur dehi dhanaṃ dehi bhogyaṃ kīrttiṃ ca dehi me ||

striyaṃ dehi sugāṃ dehi sarvān kāmāṃśca dehi me |


ugracaṇḍe praṇḍāsi pracaṇḍakaravāriṇi ||

mahācaṇḍogradorddaṇḍa viśveśvari namo stu te |


rakṣa māṃ śaraṇāpannāṃ tvatpādārppitamānasām || (exp. 60:2–7)


=== Colophon ===x


Microfilm Details

Reel No. A 0235/30

Date of Filming 20-01-1972

Exposures 61

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 18-11-2011

Bibliography