A 235-3 Guhyakālīpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 235/3
Title: Guhyakālīpūjāvidhi
Dimensions: 37.5 x 10.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1034
Remarks:


Reel No. A 235-3

Inventory No. 40853

Title Guhyakālῑpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 37.5 x 10.5 cm

Binding Hole(s)

Illustrations

Folios 8

Lines per Folio 9


Foliation figures in lower left corner starting with foliation 81 and the marginal title kāmakalākālīsahasrākṣarīmantroddhāra is in middle left-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1034

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ paradevāyai ||


āgamasaromarālīṃ

śrutiśākhāvahiṇīṃ kālīṃ |

ṣaḍdarśanakramanḍakīṃ

paraśivasahakārakokilāṃ naumi ||


śrīgaṃgādharatanayā

dharaṇīdhara eṣa vārendraḥ |

viracayati guhyakālyāḥ

pūjāvidhim adhikavistaraṃ ramyaṃ ||


natvā siṃhagrīva bhedaṃ purastān

gallīnāthaṃ tatpareṇa praṇamya |


ātmārāmaṃ jñānadevaṃ vibhāvya

guhyānandaṃ mantrasiddheśvarañ ca ||


jyotirūpaṃ bhaṭtamadhyārjunākhyaṃ

saṃsmṛtyaitāṃ paṃktim eṣāṃ gurūṇāṃ |


teṣām evā ʼnugrahāt saṃhitāntāṃ

abhyāsoccaiḥ śrīmahākālapūrvvakam(!) ||


bhīmātantraṃ vāmakeśaṃ ca tantraṃ |

dṛṣṭvā cānyāḥ saṃhitā mantrarūpāḥ


śuddhāṃ pūjāṃ paddhatiṃ guhyakālyā

nyāsārccādyāṃ sapramāṇāṃ karomi | (fol. 81r1–5)


End

hrīṃ gandharvadevatāya candanānulepanāya hūṃ phaṭ iti pūrvvavat sarvvatra || śrīlakṣmīdevatāya(!)


puṣpāya puṣpasraje patrāya patrasraje jalajāya sthalajāya sagandhāya nirgandhāya nānārūpāya hūṃ


phaṭ svāhā || iti puṣpasya || aiṃ vanaspatidevatāya dāruniryāsāṅgākārāya hūṃ phaṭ | iti dhūpasya ||


kṣauṃ raṃ vahnidevatāya ghṛtatailāktāya hūṃ phaṭ || iti dīpasya || klīṃ prajāpatidevatāyānnabalaye


niṛtidevatāya māṃsabalaye(!) ḍākinīdaivatāya surābalaye hūṃ phaṭ || iti baliḥ || hrauṃ


vidyādharadaivatāya rāgahetukāya tā (fol. 88v3–6)



Colophon

Microfilm Details

Reel No. A 0235/03

Date of Filming 18-01-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 11-11-2011

Bibliography