A 235-4 Guhyakālīprātaḥkṛtyavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 235/4
Title: Guhyakālīprātaḥkṛtyavidhi
Dimensions: 14 x 8.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1488
Remarks:


Reel No. A 235-4

Inventory No. 33683

Title Guhyakālῑprātaḥkṛtyavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 14.0 x 8.55 cm

Binding Hole(s)

Illustrations

Folios 31

Lines per Folio 7


Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1488

Manuscript Features

Excerpts

Beginning

❖ oṃ gurubhyo 2 ||


śrīkubjikāyai namaḥ || paṃcapraṇavanyāsa prathama || aṃ āstrāya phaṭ 4 || aiṃ kaniṣthāyai namaḥ ||


hrīṃ anāmikāyai namaḥ || śrīṃ madhyamāyai vauṣat || ▒ tarjjanyai hūṃ || ▒ aṃguṣṭhāyai vauṣaṭ || aiṃ


karatalakarapṛṣṭhābyāṃ 2 || || aiṃ ūrdhvavaktrāyai namaḥ || hrīṃ pūrvvavaktrāyai svāhā || śrīṃ


dakṣiṇavaktrāyai vauṣaṭ || (fol. 1v1–6)


End

jānāmi dharmman na ca me pravṛtti(!)


jānāmyadharmman na ca me nivṛttiḥ |


tvayā maheśāni hṛdisthayāhaṃ


yathāniyuktāsmi tathā karomi ||



devī śrīguhyakālī tvaṃ dehānujñā maheśvari |


prayatiṣya(!) nideśāt te yogakṣemārthasiddhaye ||


thvate anujñā kāyā va devatā ātmāsa jotirūpaśaśīrabhārape || (fol. 30v3–31r2)


Colophon

iti śrīguhyakālisa prātaḥkṛtyavidhi(!) samāptaḥ || || (fol. 31r2–3)


Microfilm Details

Reel No. A 0235/04

Date of Filming 18-01-1972

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 11-11-2011

Bibliography