A 235-8 Guhyakālībalidānavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 235/8
Title: Guhyakālībalidānavidhi
Dimensions: 22.5 x 9.5 cm x 20 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/153
Remarks:


Reel No. A 235-8

Inventory No. 40654

Title Guhyakālῑbalidānavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.5 x 9.5 cm

Binding Hole(s)

Illustrations

Folios 20

Lines per Folio 7


Foliation figures in lower right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/153

Manuscript Features

Excerpts

Beginning

atha paśubalidānavidhiḥ ||


(( prasaṃgā likitamadhikārī para )) (!)


tatrādau chāgabaliḥ ||


sādhako pi mahādevi paśukālyai maheśvari |


darśayitvā mahābhaktyā paśuṃ tubhyam idaṃ śive ||


ānītaṃ tava deveśi paśya 2 mahotsavaṃ |


iti paśuṃ ānīya ||


adyādikaṃ paṭhitvā saṃkalpaṃ kāraretataḥ(!) ||


sāmarasya parabrahma nirvvāṇaguhyakālike ||


mama devyā ḥ guhyakālyāḥ guhyakālyāḥ prasādataḥ ||(fol. 1r1–5)


End

iti khaḍgena siracchedya baliṃ dadyāt ||

phreṃ astrāya phaṭ | iti siracchedya || oṃ iti sirasi dīpaṃ nidhāya oṃ śrīguhyakālyai idaṃ haṃsamuṇḍaṃ nivedayāmi

namaḥ || iti muṇḍaṃ nivedya | punar bhaktādibhyuktaṃ tatmāṃsaṃ nivedya || stutiṃ kuryāt | tadyathā ||


ugracaṇḍā pracaṇḍāsi pracaṇḍakaracāriṇi |

mahācaṇḍārggadorddaṇḍe viśveśvari namostu te ||


iti stutvā yathāsukhaṃ vihared iti haṃsabalividhiḥ || (fol. 20r1–6)


Colophon

iti śrīmaºº nirvvāṇaguhyakālyāḥ ((chāgamakha hi varāha mekha karkkaṭahaṃsa))balipradānaṃ


baḍavānalabhairavo bhairavyai kathayāmāseti daśamaḥ paṭalaḥ || || (fol. 20r6–7)


Microfilm Details

Reel No. A 0235/08

Date of Filming 18-01-1972

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 14-11-2011

Bibliography