A 235-9 Guhyakālīpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 235/9
Title: Guhyakālīpaddhati
Dimensions: 22.5 x 8 cm x 31 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/675
Remarks:


Reel No. A 235-9

Inventory No. 33677

Title Guhyakālῑpaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, damaged

Size 22.5 x 8.0 cm

Binding Hole(s)

Illustrations

Folios 31

Lines per Folio6


Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/675

Manuscript Features

MS is damaged on left- hand part of the exposure.

Excerpts

Beginning

❖ oṃ namo mahābhairavāyaḥ(!) ||

kailāsaśikharāsīnaṃ devaṃ tribhuvaneśvaraṃ |

praṇamya śirasā devī pṛcchate kālikā haraṃ ||


oṃ namo bhagavate guhyakālike bhairavī śrīmarmmābhighātinī namo namaḥ || samarasasaṃsthitaṃ devaṃ bhairavaṃ pralayānalaṃ | pṛcchate kālikā devī marmmāvidyā tā/// +++bhairavo bhīṣma sadvetād vetasthāyanaṃ | yena yeṣāṃ tripatistas teṣām anu/// ++ adhyete nityabhāvataḥ | dvetan na vikalpayet adve katha/// + devi mahāguhyā pralayānalakālikā | (fol. 1v1–6)


End

oṃ namaḥ siddhacāmu///lāni rudha 2 dhara 2 phaṭ 2 spheṃṭaya 2 cūra 2 hana 2 pheṃ hūṃ pha/// khaḍgala guṭa vakravidhinnivāraṇī hūṃ truṭ 2 meghāna | staṃbhaya 2 /// +raya 2 hana 2 mahābhayāstarāṇi | hrīṃ 2 cchrīṃ 3 hrīṃ 3 pheṃ 3 phaṭ || vidyutkoṭitejadaṃḍe hana 2hūṃ 5 phaṭ 5 ṭha ṭha || tṛtāle tarjjanīkayā udakaṃ dhārayati | meghāna spheṃṭayati | jāpyena siddhyati | muṣalakā kalabhaktakoṭikā | udukhālā tulanī | saṃhāraṇī kayā | uṭtanā (fol. 42v1–6)

=== Colophon ===x

Microfilm Details

Reel No. A 0235/09

Date of Filming 20-01-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 14-11-2011

Bibliography