A 237-11 Ṭhimīgṛhapratiṣṭhāśāntibalyarcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 237/11
Title: Ṭhimīgṛhapratiṣṭhāśāntibalyarcanavidhi
Dimensions: 32 x 12.5 cm x 95 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/754
Remarks:

Inventory No. New

Title Gṛhapratiṣṭhāśāntivalyārcanavidhi

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 22.5 x 10.5 cm

Binding Hole(s)

Folios 95

Lines per Folio 7

Foliation figures in the middle right hand margin on the verso

Illustrations

Scribe

Date of Copying

Place of Copying

King Bhūpatendra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1035

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||


śrīgurave namaḥ || ||


athaḥ themiyā gṛhe pravesayā valiviyavidhiḥ || ācāryyayā || || patavāsanacoya vāstu sudvā valimālako

yatakhaṭakoṇacā || || yajamānapuṣpabhājanayācake || adyādivākya || mānavagotrayajamānasya

śrīśrījayabhūpatīndramallavarmmaṇa(!) śrī 3 sveṣṭadevatāprītyarthaṃ navagṛhe

praveśavalyārcanakatuṃ(!) puṣpabhājanaṃ samarppayāmi || ||


śrīsaṃvarttāmaṇḍalānte kramapadasahitānandaśaktisubhīmā

sṛṣṭaṃ nyāyacatuṣkaṃ tvakulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ |

catvālo pancake ʼnyaṃ punar api caturaṃ statvato manḍaledaṃ

saṃsṛṣṭaṃ yena tasmai namata guruvaraṃ bhairavaṃ śrīkujeśaṃ || || (fol. 1v1–7)


End

pratisthiso ʼsi deveśī(!) supratiṣṭhā bhuvanatrayaṃ |

sānidhyaṃ pratigṛhṇāmi yajamānādivṛrddhaye |


sanno ʼstu dvipade nityaṃ sanno rājyas tathaiva ca ||

yajamānasaṃbhūto ʼyaṃ suputrapaśubāndhavaḥ |


rakṣa tvam sarvakālekhu(!) deśanabhairava namo [ʼ]stu te ||


supratiṣṭhā varadā bhavantu || kuhnarapūjācchoya ||


sarvvamaṅgalamāgalya(!) śive sarvvārthasādhake(!) |

śaraṇya(!) trambike(!) gaurī nārāyaṇī namo ʼstu te ||


kaumārīdevyai svasthānavāso bhavantu || || sākṣithāya || || vehnuto śrīśrīyajamāna ārogyaṃ

ālasaṃthvacchesaṃ || || (fol. 94v7–95r5)


Colophon

iti gṛhe pratisthāśāntivalyārccanavidhiḥ samāptaḥ || || ❁ || ||


❖ yādṛṣṭaṃ pusṭakaṃ(!) dṛṣṭvā tādṛśaṃ liṣitaṃ(!) mayā ||

yadi śurddham aśurddhaṃ vā mama doṣo na dīyate || ||


śrīśrījayabhūpa[tīn]dramalladeva prabhu thākurasana the mi yā gṛhe pratiṣṭhāyā śāntivalyārcanavidhiḥ

sāphulidayakā juro || || śubham bhavatu sarvvadā || || (fol. 95r5–95v1)

Microfilm Details

Reel No. A 0237/11

Date of Filming 24-01-1972

Exposures 99

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 21-09-2011

Bibliography