A 237-17 Tripurāsandhyā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 237/17
Title: Tripurāsandhyā
Dimensions: 18 x 8.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1349
Remarks:


Reel No. A 237/17

Inventory No. 78443

Title Saṃdhyācatuṣṭaya

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State comlete

Size 18.0 x 8.5 cm

Binding Hole(s)

Folios 10

Lines per Folio 5

Foliation figures on the verso; in the upper left-and margin and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1349

Manuscript Features

Excerpts

.

Beginning

śrīmat(!)tripurasundarye(!) namaḥ || || hrīṁ śrīṁ aiṁ tripurādevi vidmahe vāgīśvarī dhīmahi tanno muktiḥ pracodayāt || ity agni(!) kṣipya || prathamakhaṃḍam uccāryya namaḥ || dvitīyakhaṃḍam uccāryya svāhā || tṛtīyakhaṃḍam uccāryya svadhā || iti trīr (!)jalaṃ pītvā || || nyāsa(!) || aiṁ krīṁ śrīṁ aiṁ tripuradevī vidmahe || ādhāre || vāgbhaveśvarī dhīmahi hṛdaye || tanno śakti(!) pracodayāt || bhrūr madhye || padanyāsa(!) || || dhyānaṃ || brahmadāṃ sātvikīm īśāṃ śuklavarṇāṃ sureśvarīṃ || śuklavarṇānulepājāṃ pustakāṃ japamālikāṃ ||(fols.1r1-1v4)


End

prātaḥ saṃdhyā[ṃ] parityajya homaṃ vā tarpaṇaṃ śive ||

kurvan nākārakī vipra api vedāṃtapāragaḥ ||

saṃdhyānām api sarvāsāṃ prātaḥ saṃdhyā garīyasi || ||(fol. 10r2-5)


Colophon

iti saṃdhyācatuṣṭayaṃ saṃpūrṇam || || śrīmattripurasunaryyārrpaṇam astu śubhaṃ bhūyāt || || ||(fol. 10r5-10v1)

Microfilm Details

Reel No. A 237/17

Date of Filming 24-01-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SS

Date 18-08-2011

Bibliography