A 237-21 Tripurasundarīpūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 237/21
Title: Tripurasundarīpūjā
Dimensions: 20 x 7.5 cm x 5 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/628
Remarks:


Reel No. A 237/21

Inventory No. 78754

Title Tripurasundarīpūjā

Remarks

Author

Subject Kāmakaṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyāsaphu (leporello)

State

Size 20 x 7.5 cm

Binding Hole(s)

Folios 6

Lines per Folio 7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/628

Manuscript Features

First three exposures contain charts.

On exp. 5t is written:

śrīganeśāyanamaḥ || śrīgurudeva satyam iti niścaiva ||

The text sometimes neglects Pāṇīni.

Excerpts

«complete transcript»


śrīguracaraṇā || rāma || pūjākramaṃ pravākṣ[y]āmi vidyārcca[[na]]ratāṃ parāṃ |

śrīmattripurasundaryyā(!) pūjayet kūlanāyike ||

devadvāram agatya(!) | kaṃbalādyāsane ādhāraśaktikamalāsanāya namaḥ | ī(!)ty ū(!)paviśya || prāṅmukho vā(!)dagmukho vāḥ(!) mūlenācamyā | śikhābaṃdhanaṃ kuryyāt | ūrdhvam eśīvirūpākṣimāṃsa śrīnītibhojane tiṣṭhed viśikhāṃ badhya cāmuṇḍe hy aparājite || iti maṃtreṇa śikhāṃ badhvā prāṇāyāmaṃ trayaṃ kuryyāt || svaraiḥ pūrakaḥ kādyaiḥ kuṃbhako yādyaiḥ recakaḥ iti mātrikāprāṇāyāmo jñeyaḥ || prāṇāyāmaṃ trayaṃ kṛtvā (vṛsraraṃ) ghrasitāṃbuje ciccandramaṇḍale śuddhasphaṭikābhaṃ varābhayaṃ dadhānaṃ raktayā śaktyāśliṣṭaṃ vāmāṃgasaṃsthāyā dhārayāṃ yāt palaṃ dīrghaṃ netradvayavibhūṣitaṃ ||

praśannavadanaṃ śāṃtaṃ smaret taṃ nāmapūrvvakaṃ

raktaśuklātmakaṃ tasya smṛtya caraṇadvayaṃ ||

guruṃ ca gurupatnī ca devadevī vibhāvayet ||

pādukāmantram uccāryya yathā svasvagurūktitaḥ ||

oṁ aiṁ hrīm śrīṃ ▒ ▒ hasakṣa malavarayaṁ vidyānandanāthaṃ devaṃ durggam vā devīṃ sarukṣamalavarayāṁ sarukha phreṃ ▒ śrīṁ hṛīṁ aiṁ oṁ śrīgurubhyo namaḥ śrīpādukāṃ pūjayāmi tarppayāmi namaḥ evaṃ vibhāvya manasopacāreṇa saṃpūjya || tadyathā || ta .. .. .. .. .. .. .. ..dupacāraiḥ prapūjayet || arpayat(!) saha gaṃdhena pṛthivīṃ .. .. .. .. .. .. ||

Microfilm Details

Reel No. A 237/21

Date of Filming 24-01-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SS

Date 19-08-2011

Bibliography