A 237-7 Caṇḍakapālinīsaṅkṣepapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 237/7
Title: Caṇḍakapālinīsaṅkṣepapūjāvidhi
Dimensions: 31 x 10 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/109
Remarks:


Inventory No. 67196

Title Śrīcaṇḍakāpālinī

Remarks according to the colophon the text is ascribed to Jhaṃkārakaravīramahātantra

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 16.0 cm

Binding Hole(s)

Folios 25

Lines per Folio 9

Foliation figures on the verso, in the middle right-hand margin under the abbreviation si

Illustrations

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/864

Manuscript Features

On the front cover-leaf is written: siddhilakṣmīpūjāvidhiḥ

Excerpts

Beginning

❖ oṁ siddhikālikāyai ||


sahasrārabjagāṃ devīṃ candrikopari saṃsthitāṃ |


namāmi śirasā bhaktyā bhairavīṃ bhairavāsanāṃ || ||


atha prāta[ḥ] kṛtya || utthāya guruṃ namaskṛtya || snātvā tatra gāyatrīṃ daśadhā japet || oṁ

siddhilakṣmī vidmahe navatyadhikadhīmahi tanno lakṣmī pracodayāt || 10 || ṣaḍaṃgaṃ vinyasya || oṁ

hrāṁ hṛdayāya namaḥ || oṁ hrīṁ śirase svāhā || oṁ hruṁ śikhāyai vaṣaṭ || oṁ hraiṁ kavacāya huṁ ||

oṁ hrauṁ netratrayāya vauṣaṭ || oṁ hraḥ astrāya phaṭ || navākṣareṇātmānaṃ jalenābhiṣiṃcya ||

devapitṛn saṃtarpya || khphreṁ 27 || oṁ 9 || nirucchvāsena smṛtvā mālāṃ smṛtvā saṃdhyāṃ vidhāya

anupahatavāsasā paridhāya tripuṇḍatilakaṃ vidhāya vidyāpīṭhaṁ yāyāt || || (fol. 1v1–6)


End

khphreṁ siddhamahālakṣmīsāṅgaśrīpādaparāṅmukhārghaṃ vauṣaṭ arghaṃ datvā śrīpātre

saṇḍaddho(!) varatrayaṃ nivedyārghaṃ devyā‥ sakalaparivāraṃ līnaṃ vibhāvya ātmānaṃ

mahābhairavarūpaṃ saṃbhāvya khecarīmūdrayā khakāre līnaṃ vibhāvya kṣamasveti visarjjayet ||

yadvā khegatā bhagavatī akulagataśṛṅgāṭodaragatāṃ kṛtvā tenaiva mārggenādhāre vā visarjayet ||


ambe pūrvvagataṃ padaṃ bhagavagī caitanyarūpātmako(!)

jñānecchā bahulā tathā hariharo brahmāmarīcitrayaṃ |

bhāsvadbhiravapañcakaṃ tadanugataṃ śrīyoginīpañcakaṃ

candrakkāgnimarīciṣaṭkam amalaṃ māṃ pātu nityaṃ śriyā ||


tataḥ pūjāsthānaṃ gomayenopalipya svecchayā viharet || || (fol. 25r6–25v2)


Colophon

iti śrījhaṃkāre karavīramahātantre aṣṭasāhasrikāyāṃ śrīcaṇḍakāpālinyāḥ saṃkṣepapūjāvidhiḥ || || (fol. 25v2)

Microfilm Details

Reel No. A 0237/07

Date of Filming 24-01-1972

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 21-09-2011

Bibliography